SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ५६४ ५ १० १५ २० २५ विवाहपण्णन्तिसुतं [स०१२ उ० १ [सु. १८-१९. पोक्खलिक हियसंखवृत्तंतसव गाणंतरं समणोवासयाणं असणाइव भोगो] १८. तए णं से पोक्खली समणोवासगे संखस्स समणोवासगस्स अंतियाओ पोसहसालाओ पडिनिक्खमति, पडि० २ सावत्थि नगरिं मज्झंमज्झेणं जेणेव ते समणोवासगा तेणेव उवागच्छति, ते० उ० २ ते समणोवासए एवं वयासी — एवं खलु देवाणुप्पिया ! संखे समणोवासए पोसहसालाए पोसहिए जाव विहरति । तं छंदेणं देवाणुप्पिया ! तुब्भे विउलं असण- पाण- खाइम - साइमं जाव विरह । संखे णं समणोवासए नो हव्वमागच्छति । 1 १९. तए णं ते समणोवासगा तं विउलं असण - पाण- खाइम साइमं आसाएमाणा जाव विहरंति । [ सु. २० - २१. संखस्स अन्नेसिं समणोवासयाणं च भगवओ समीवमागमणं दणाहकरणं च ] २०. तए णं तस्स संखस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे जाव समुप्पजित्था - 'सेयं खलु मे कलं ० जाव जलते समणं भगवं महावीरं वंदित्ता नमंसित्ता जाव पज्जुवासित्ता पादु० तओ पडिनियत्तस्स पक्खियं पोसहं पारितए' ति कट्टु एवं संपेहेति, एवं सं० २ कलं जाव जलते पोसहसालाओ पडिनिक्खमति, पो० १०२ सुद्धप्पावेसाई मंगलाई वत्थाई पैवर परिहिते सैंयातो गिहातो पडिनिक्खमेति, स० प० २ पायविहारचारेणं सावत्थि णगरिं मज्झमज्झेणं जाव पज्जुवासति । अभिगमो नत्थि । २१. तए णं ते समणोवासगा कल्लं पादु० जाव जलते व्हाया कयबलिकम्मा जाव सरीरा सएहिं सएहिं गिहिंतो पडिनिक्खमंति, स० प० २ एगयओ मिलायंति, एगयओ मिलाइत्ता सेसं जहा पढमं जाव पज्जुवासंति । [सु. २२. भगवओ धम्मकहाए निद्देसो ] २२. तए णं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य० धम्मका जाव आणाए आराहए भवति । "" १. असणं ४ जाव जं० ला ४ ॥ २. अस्सादेमा जे० ला १ ॥ ३. पवराई परि° ला ४॥ ४. सातो गि° जं० ला ४ ॥ ५. मति सा० २ पाद जं० ला ४ ॥ ६. 'जहा पढमं ति यथा तेषामेव प्रथमनिर्गमस्तथा द्वितीयनिर्गमोऽपि वाच्य इत्यर्थः " अवृ० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy