SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ २६ वियाहपण्णत्तिसुत्तं [स०१ उ०३ कड चित, उवचित, उदीरिया, वेदिया य, निजिण्णा । आदितिए चउभेदा, तियभेदा पंच्छिमा तिण्णि ॥१॥ . [सु. ४-५. कंखामोहणिज्जकम्मवेदणकारणाणि] ४. जीवा णं भंते ! कंखामोहणिजं कम्मं वेदेति ? हता, वेदेति । ५ . . . . ५. केहं णं भंते ! जीवा कंखामोहणिजं कम्मं वेदेति ? गोयमा ! तेहिं तेहिं कारणेहिं संकिर्गों कंखिगा वितिकिंछिता भेदसमावन्ना केलुससमावन्ना, एवं खलु जीवा कंखामोहणिज्जं कम्मं वेदेति । [सु. ६. आराहगसरूवं ६. [१] से नूणं भंते! तमेव सचं णीसंकं जं जिणेहिं पवेदितं ? हंता, १० गोयमा ! तमेव सच्चं णीसंकं जं जिणेहिं पवेदितं । [२] से नूणं भंते! एवं मणं धारेमाणे, एवं पकरेमाणे एवं चिट्ठाणे, एवं संवरेमाणे आणाए औराहए भवति ? हंता, गोयमा ! एवं मणं धारेमाणे जावे भवति । [सु. ७. अस्थित्तनत्थित्तपरिणामो] ७. [१] से नूणं भंते ! अत्थित्तं अत्थित्ते परिणमइ, नत्थित्तं नत्थित्ते १५ परिणमति ? हंता, गोयमा ! जाव परिणमति।। [२] 'जं तं भंते ! अत्थित्तं अत्थित्ते परिणमति, नत्थित्तं नत्थित्ते परिणमति तं किं पयोगसा वीससा ? गोयमा ! पयोगसौं वि तं, वीससा वि तं। १. पच्छमा ला १-२॥२.वेदंति ला०॥३. कह णं लों॥४. संकिया कंखिया वितिगिच्छिया भेला २॥ ५. कलुसं स° ला २ । केससमा ला ३॥ ६. मणं पधा ला०॥ ७. °माणे आणाए ला ३॥ ८. एवं चिंतेमा ला०॥ ९. “मनः चेष्टयन् नान्यमतानि सत्यानि इत्यादिचिन्तायां व्यापारयन् , चेष्टमानो वा विधेयेषु तपोध्यानादिषु" अवृ०॥ १०. भाराही भ° ला०॥ ११. °ति ? गोय. एव मणं धरेमा ला०॥ १२. 'जाव' पदेन ‘एवं पकरेमाणे एवं चिठेमाणे एवं संवरेमाणे आणाए आराहए' इति योज्यम् ॥ १३. °णमंति ? हंता, ला० । अस्यां पुस्तिकायां बहुषु स्थलेषु अत्र प्रकरणे एकवचने बहुवचनं दृश्यते क्वचिच्च तत् हरितालिकया संशोधितमपि ॥ १४. 'जाव' पदेन 'अत्थित्तं अत्थित्ते परिणमइ, नत्थित्ते नत्थित्ते' इति योज्यम् ॥ १५. जं गं में लार मु०॥ १६. पओगसा लों० ला० । ईदृशाः अन्ते 'सा' युक्ताः तृतीयाविभको प्रयोगाः प्राचीनबौद्धशास्त्रे प्रयुक्तायां मागधीभाषायाम्-पालीभाषायामपि दृश्यन्ते“घलसा। जलसा। मा कासि मुखसा"-पालिप्रकाशे नामकल्पेअकारान्त बुद्ध'शब्दरूपेषु टिप्पणे ॥ १७. °सा वीससा वि तं ला०॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy