SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ सु० ४-९] कंखामोहणिजकम्मबंधपरूवणार [३] जहा ते भंते ! अत्थितं अस्थित्ते परिणमइ तधा ते नत्थित्तं नत्थित्ते परिणमति ? जहा ते नत्थित्तं नत्थित्ते परिणमति तहा ते अत्थितं अत्थित्ते परिणमति ? हंता, गोयमा ! जहा मे अत्थितं अत्थित्ते परिणमति तहा मे नत्थित्तं नत्थिते परिणमति, जहा मे नत्थितं नत्थिते परिणमति तहा मे अत्थित्तं अत्थित्ते परिणमति । [४] से णूणं भंते ! अत्थितं अत्थिते गमणिज्जं ? जधा परिणमइ दो आलावगा तथा गमणि जेण वि दो ओलावगा भाणितव्वा जाव तथा मे अत्थित्तं अत्थिते गमणिज्जं । [५] जैधा ते भंते ! एत्थं गमणिज्जं तथा ते इहं गमणिज्जं ? जधा ते इहं गमणिज्जं तथा ते एत्थं गमणिज्जं ? हंता, गोयमा ! जहा मे ऐत्थं गमणिजं १० जव तहा मे ऐत्थं गमणिज्जं । [ सु. ८- ९. कंखामोहणिज्जकम्मबंध हे उपरूषणं ] ८. जीवा णं भंते ! कंखामोहणिज्जं कम्मं बंधंति ? हंता, बंधंति । ९. [१] कैहं णं भंते! जीवा कंखामोहणिज्जं कम्मं बंधंति ? गोयमा ! पमादपच्चया जोगनिमित्तं च । [२] से णं भंते! पमादे किंवहे ? गोयमा ! जोगप्पवहे । [३] से णं भंते! जोगे किंपवहे ? गोयमा ! वीरियप्पवहे । [४] से णं भंते! वीरिए किंप हे ? गोयमा ! सरीरप्पवहे । १. इमौ द्वौ आलापको वृत्तौ निरूपितौ ॥ २. जहा ते एत्थं लों० ॥ ३,५० इत्थं ला० ॥ ४. ' जाव' पदेन 'गमनीय' पदसहितः आलापको योज्यः ॥ ६. कह णं लों० ॥ ७. पमादपश्चर्य ला २ - ३ । वृत्तिकारेणात्र 'पमादपचया' 'प्रमादप्रत्ययात्' इति व्याख्यातमस्ति । दुर्गपदविवरणे तु प्रतीकरूपेण 'पमायपच्चयं' ' जोगनिमित्तयं' इत्येव पाठः मुद्रितः । तथा विवरणेऽपि एष एव पाठः मुद्रितः ॥ ८. 'पवहे' ला ० १ अत्र केनचित् संशोधकेन 'पव' हे '' इत्येवम् अङ्कितत्वेन 'पहवे' इति शोधितम् एवं यत्र 'पवहे' तत्र सर्वत्र ' पव' हे " इति निर्मितं ला १ प्रतौ । अत्र वृत्तिकारेण पाठान्तरेण ' किंप्रभवः' इति निर्दिश्य 'पवहे' स्थाने 'पहवे' इति पाठान्तरं सूचितम् ॥ ९ पभवे ला० ॥ १०. ' उत्थानमिति वा कर्म इति वा बलम् इति वा वीर्यम् इति वा पुरुषकारपराक्रमः इति वा' इत्येवं पदविभागों ज्ञेयः ॥ ; २७ [५] से णं भंते! सरीरे किंपवहे ? गोयमा ! जीवप्पवहे । एवं सति अत्थि उट्ठाणे ति वा, कम्मे ति वा बले ति वा, वीरिए ति वा, पुरिसक्कारपरक्कमेति वा । २० Jain Education International For Private & Personal Use Only १५ www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy