SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सु० २०-२२, १-३] जीव-दंडगेसु कंखामोहणिजस्स विविहा वत्तव्वया २५ [तइओ उद्देसो. 'कंखपओसे'] [सु. १-२. जीव-चउषीसदंडएसु कंखामोहणिजकम्मस्स किरियानिष्फन्नत्तपरूषणं] १. [१] जीवाणं भंते ! कंखामोहणिजे कम्मे कडे १ इंता, कडे। [२] से भंते ! किं देसेणं देसे कडे ११, देसेणं सव्वे कडे २ १, सव्वेणं ५ देसे कडे ३१, सव्वेणं सव्वे कडे ४१। गोयमा ! नो देसेणं देसे कड़े १, नो देसेणं सव्वे कडे २, नो सव्वेणं देसे कडे ३, सव्वेणं सव्वे कडे ४। २. [१] नेरइयाणं भंते ! कंखामोहणिजे कम्मे कैडे १ हंता, कडे जाव सव्वेणं सव्वे कैंडे ४। [२] एवं जावं वेमाणियाणं दंडओ भाणियब्वो। [सु. ३. कंखामोहणिज्जकम्मस्स करण-चयणाहरूषो तिकालविसयो वियारो] ३. [१] जीवा णं भंते ! कंखामोहणिज्जं कम्मं करिसु ? हता, करिंसु । [२] तं भंते ! किं देसेणं देसं करिसु ? एतेणं अभिलावेणं दंडओ जाव वेमाणियाणं । [३] एवं करेंति । एत्थ वि दंडओ जॉव वेमाणियाणं । [४] एवं करेस्सति । एत्थ वि दंडओ जीव वेमाणियाणं । [५] एवं चिते-चिणिंसु, चिणंति, चिणिस्संति । उवचिते-उवचिणिसु, उवचिणंति, उवैचिणिस्संति"। उंदीरेंसु, उदीरेंति, उदीरिस्संति । वेदिसे, वेदेति, वेदिस्संति । निज्जरेंसु, निज्जरेंति, निज्जरिस्सति । गाधा ण। १. जीवे गं ला १॥ २. कडे जाव सम्वेणं लों०॥ ३. कडे जाव वेमा लों० ला०॥ ४. 'जाव' पदेन दण्डकानां चतुर्विंशतिः पूर्वोक्ता समप्रा ज्ञेया, अन्त्यो दण्डकः वैमानिकानाम् ॥ ५. करेंसु लों, अस्यां पुस्तिकायां प्रायः सर्वत्र एकारयुक्तः पाठः। करेसु ला०, अस्या पुस्तिका प्रायः सर्वत्र अनुस्वाररहित एकारयुक्तः पाठः ॥ ६-७,१०. 'जाव' पदेन दण्डकार्ना चतुर्विंशतिः पूर्वोक्ता समया झेया, अन्त्यो दण्डकः वैमानिकानाम् ॥ ८,११. °णिया। एवं लों० ला०॥ ९. करिस्सांत लों०॥ १२. चिते वि चिणंसु ला०॥ १३. चिणंसु ला०॥ १४. उवधिणस्संति ला०॥ १५. वि। उदीरिए उदीरेंसु लों॥ १६. उदीरेंति उदीरिंसु उदीरिस्सं° ला०॥ १७. वेदेसु वेदेति ला२। वेदेंसु वेदेति लों०॥ १८. निज्जरेसु ला २, एवमेव अन्यक्रियापदेषु अपि अनुस्वाररहितानि रूपाणि अधिकानि उपलभ्यन्ते॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy