SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ . वियाहपण्णत्तिसुत्तं [स० १ उ०२ [सु. १३. लेसाभेयपरूषणं] १३. कति णं भंते ! लेसाओ पण्णत्ताओ? गोयमा छल्लेसाओ पण्णत्ताओ। तं जहा-लेसाणं बीओ उद्देसओ भाणियन्वो जाव इड्ढी। [सु. १४-१७. जीपाईणं संसारसंचिट्ठणकालस्स भेय-पभेया अप्पाबहुयं च] ५ १४. जीवस्स णं भंते ! तीतद्धाए आदिट्ठस्स कइविहे संसारसंचिट्ठणकाले पण्णत्ते ? गोयमा ! चउविहे संसारसंचिट्ठणकाले पण्णते। तं जहा–णेरइयसंसारसंचिट्ठणकाले, तिरिक्खजोणियसंसारसंचिट्ठणकाले, मणुस्ससंसारसंचिट्ठणकाले, देवसंसारसंचिट्ठणकाले य पण्णत्ते। . १५. [१] नेरैइयसंसारसंचिट्ठणकाले णं भंते ! कतिविहे पण्णत्ते ? १० गोयमा ! तिविहे पण्णते। तं जहा—सुन्नकाले, असुन्नकाले, मिस्सकाले । [२] तिरिक्खजोणियसंसारसंचिट्ठणकाले पुच्छा। गोयमा ! दुविहे पण्णत्ते। तं जहा-असुन्नकाले य मिस्संकाले य । [३] मणुस्साण य, देवाण य जहा नेरइयाणं । १६. [१] एयस्स णं भंते ! नेरइयसंसारसंचिट्ठणकालस्स सुन्नकालस्स १५ असुन्नकालस्स मीसकालस्स य कयरे कयरेहिंतो अप्पे वा, बहुए वा, तुल्ले वा, विसेसाहिए वा ? गोयमा ! सव्वत्थोवे असुन्नकाले, मिस्सकाले अणंतगुणे, सुन्नकाले अणंतगुणे। [२] तिरिक्खजोणियाणं सव्वथोवे असुन्नकाले मिस्सकाले अणंतगुणे । [३] म[स्स-देवाण य जहा नेरइयाणं । २० १७. एयस्स णं भंते ! नेरइयसंसारसंचिट्ठणकालस्स जांव देवसंसार १. बीय उद्देसउ भा ला० । “अत्र स्थले क्वचिद् मूलसूत्रपाठपुस्तके 'द्वितीय' पदस्थाने 'प्रथम' इति पदं दृश्यते स अपपाठः" इति अवृ० । प्रज्ञापनासूत्रे षडुद्देशकयुक्तं सप्तदशं लेझ्यापदं विद्यते ततः अत्र लेश्याविषयकः द्वितीय उद्देशकः 'जाव इड्ढी' पर्यन्तः समनुसन्धेयः । अस्मिन् उद्देशके अन्ते लेश्याविषयकम् ऋद्धिवर्णनमपि विद्यते तत्सूचनाय एव अत्र मूलसूत्रपाठे 'जाव इड्ढी' इति निर्दिष्टम् । एष अध्याहृतः समग्रः पाठः वृत्तौ सूचित एव ॥ २. तिरिक्खमणुस्सदेवसंसार' ला १॥३. नेरइयाणं संचिटण° ला १॥ ४, ६, मिस्साका ला १॥ ५. संसार० पुच्छा लो० ॥ ७. कालस्स असुण्णकालस्स मीसकालस्स सुण्णकालस्स य लों०॥ ८. मणुस्सा देवा य लो० ॥ ९. 'जाव' पदेन 'तिरिक्खजोणियसंसारसंचिट्ठणकालस्स मणुस्ससंसारसंचिट्ठणकालस्स' इति योज्यम्॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy