SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सु०८-१२] चउवीसदंडएसु लेसं पडुश्च समाहाराइसत्तदाराई पण्णत्ता, तं जहा-संजता अस्संजता संजतासंजता य। तत्थ णं जे ते संजता ते दुविहा पण्णता, तं जहा-सरागसंजता य वीतरागसंजता य। तत्थ णं जे ते वीतरागसंजता ते णं अकिरिया। तत्थ णं जे ते सरागसंजता ते दुविहा पण्णत्ता, तं जहा-पमत्तसंजता य अपमत्तसंजता य। तत्थ णं जे ते अप्पमत्तसंजता तेसि णं एगा मायावत्तिया किरिया कजति । तत्थ णं जे ते पमत्तसंजता तेसि णं ५ दो किरियाओ कजंति, तं०-आरंभिया य १ मायावत्तिया य २। तत्थ णं जे ते संजतासंजता तेसि णं ओइलाओ तिन्नि किरियाओ कजंति। अस्संजताणं चैत्तारि किरियाओ कजंति-आरं० ४। मिच्छादिट्ठीणं पंच। सम्मामिच्छादिट्ठीणं पंच ५। ११. वाणमंतर-जोतिस-वेमाणिया जहा असुरकुमारा (सु. ६)। नवरं १० वेयणाएँ नाणतं-मायिमिच्छादिट्ठीउववन्नगा य अप्पवेदणतरा, अमायिसम्मदिट्टीउववन्नगा य महावेयर्णंतरागा भाणियब्वा जोतिस-वेमाणिया। [सु. १२. चउषीसदंडएसु लेसं पडुच्च समाहाराइसत्तदारपरूवणं] १२. सलेसा णं भंते ! नेरइया सव्वे समाहारगा? ओहियाणं, सलेसाणं, सुक्कलेसाणं, एएसि णं तिण्हं ऐक्को गमो। कण्हलेस-नीललेसाणं पि एको गमो, १५ नवरं वेदणाए—मीयिमिच्छादिट्ठीउववन्नगा य, अमायिसम्मद्दिट्ठीउववण्णगा य भाणियव्वा। मणुस्सा किरियासु सराग-वीयरींग-पैमत्तापमत्ता ण भाणियव्वा। काउलेसाण वि एसेव गमो, नवरं नेरइए जहा ओहिए दंडए तहा भाणियव्वा । तेउलेसा पम्हलेसा जस्स अत्थि जहा ओहिओ दंडओ तहा भाणियव्वा, नवरं मणुस्सा सँरागा वीयरागा य न भाणियव्वा। गोहा . २० दुक्खाऽऽउए उदिण्णे, आहारे, कम्म-वण्ण-लेसा य। समवेदण समकिरिया समाउए चेव बोद्धव्वा ॥१॥ १. संजता संजतासंजता भस्संजवा लों०॥ २. भाइमामो लो० ला १। आइमायामो ला०॥ ३. अत्र आद्याः चतस्रः क्रिया बोध्याः॥ ४. सम्ममि लों॥ ५. वाणमंवरा जोइसला०॥६.जोदिस ला १॥ ७. °ए मायामिच्छट्टिी ॥ ८.°णतरा भा लों०॥ ९. एक्को त्ति एकः समानः-तुल्यः, गमः-पाठः ॥ १०. एगो लो० ॥ ११. मायमिच्छदि ला०॥ १२. रागा पमत्तऽपमत्ता य मा ला० ॥ १३. पमत्तऽप्पम लों॥ १४. सरागवीवरागा ला० लो० ॥ १५. उद्देशकनिरूपितविषयसूचिका सङ्ग्रहगाथा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy