SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सु० १३-१९] संसारसंचिटणाइ-असंजयाइदेवलोगगमणवत्तव्वया २३ संचिट्ठणं जीव विसेसाधिए वा १ गोयमा ! सर्वत्थोवे मॅणुस्ससंसारसचिट्ठणकाले, नेरइयसंसारसंचिट्ठणकाले असंखेन्जगुणे, देवसंसारसंचिट्ठणकाले असंखेजगुणे, तिरिक्खजोणियसंसारसंचिट्ठणकाले अणंतगुणे। [सु. १८. अंतकिरियाकारगाइनिरूवणं] १८. जीवे णं भंते! अंतकिरियं करेजा ? गोयमा ! अत्थेगेतिए करेजा, ५ . अत्थगतिए नो करेजा । अंतकिरियापदं नेयव्वं । [सु. १९. असंजयभवियदव्यदेवपभिइ-दसणवावन्नगपज्जंताणं पिहप्पिहदेवलोगपरूषणं] १९. अह भंते! असंजयभवियदव्वदेवाणं १, अविराहियसंजमाणं २, विराहियसंजमाणं ३, अविराहियसंजमासंजमाणं ४, विराहियसंजमासंजमाणं ५, १० असण्णीणं ६, तावसाणं ७, कंदप्पियाणं ८, चरगपरिव्वायगाणं ९, किदिवसियाणं १०, तेरिच्छियाणं ११, आजीवियाणं १२, ऑभिओगियाणं १३, सलिंगीणं दंसणवावन्नगाणं १४, एएसि णं देवलोगेसु उववजमाणाणं कस्स कैहिं उववाए पण्णते? गोयमा ! अस्संजतभवियदव्वदेवाणं जहन्नेणं भवणवासीसु, उक्कोसेणं उवरिमगेविजएसु १। अविराहियसंजमाणं जहन्नेणं सोहम्मे कप्पे, उक्कोसेणं सबट्ठसिद्धे १५ विमाणे २ । विराहियसंजमाणं जहन्नेणं भवणवासीसु, उक्कोसेणं सोधम्मे कप्पे ३ । अविराहियसंजमाऽसंजमाणं जहन्नेणं सोहम्मे कप्पे, उक्कोसेणं अच्चुए कप्पे ४। विराहियसंजमासंजमाणं जहन्नेणं भवणवासीसु, उक्कोसेणं जोतिसिएसु ५। असण्णीणं जहन्नेणं भवणवासीसु, उक्कोसेणं वाणमंतरेसु ६। अवसेसा सब्वे जहन्नेणं भवणवासीसुः उक्कोसगं वोच्छामि-तावसाणं जोतिसिएसु७। कंदप्पियाणं सोहम्मे २० १. णकाले जाव ला० । अत्र “संचिट्ठण०' इति 'संचिट्ठणकालस्स' इत्यस्य संक्षिप्त रूपम् ॥ २. 'जाव' पदेन 'कयरे कयरेहिंतो अप्पे वा बहुए वा तुल्ले वा' इति योज्यम् ॥ ३. व्वथो° लों॥ ४. माणुस्स ला०॥ ५-६. गइए लों०॥ ७. प्रज्ञापनासूत्रस्य विंशतितमम् अन्तक्रियापदम् अत्र सम्पूर्णम् अनुसन्धेयम् ॥ ८. भस्संजय ला०। अत्र 'असंजयभवियदव्वदेव' पदस्य विवरणे वृत्तौ प्रज्ञापनासूत्रवचनानि समुद्धृत्य सविस्तरा चर्चा कृताऽस्ति, एतेषां च 'असंयतभव्यद्रव्यदेव' प्रभृतीनां चतुर्दशानामपि पदानां लक्षणानि वृत्तौ मतान्तरपूर्वकं विशिष्टविप्रतिपत्तिनिराकरणपूर्वकं च सविस्तरं प्रदर्शितानि ॥ ९. तिरिच्छिया ला०॥ १०. आभियोगि° ला०॥ ११. सलिंगाणं ला १। सलिंगीणं १४ एए' लों०॥ १२. कहि ला०॥ १३. 'डे। विरा' ला १॥ १४, १६-१९. जहं० लों० ला०। लिखितपुस्तिकासु बहुषु स्थलेषु ‘जहन्नेणं' इत्यस्य 'जहं' इति संक्षिप्तं दृश्यते॥ १५. उक्कोसओ सो' ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy