________________
वियाहपण्णत्तिसुत्तं [स० १ उ०१ नागकुमाराणं दुविहे आहारे पण्णत्ते। तं जहा-आभोगनिव्वत्तिए य अणाभोगनिवत्तिए य। तत्थणं जे से अणाभोगनिवतिए से अणुसमयं अविरहिए आहारट्टे समुप्पज्जइ, तत्थ णं जे से आभोगनिव्वत्तिए से जहन्नेणं चउत्थभत्तस्स, उक्कोसेणं दिवसपुंहत्तस्स
आहारट्टे समुप्पज्जइ। सेसं जहा असुरकुमाराणं जाव चलियं कम्मं निजरेंति, ५ नो अचलियं कम्मं निजरेंति।
[४-११] एवं सुवण्णकुमाराण वि जाव थणियकुमाराणं ति।
[१२.१] पुढविक्काइयाणं भंते ! केवइयं कालं ठिती पण्णता ? गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं बावीसं वाससहस्साई।
[१२.२] पुढविक्काइया केवइकालस्स आणमंति वा ४१ गोयमा ! १० वेमायाए आणमंति वा ४।
[१२.३] पुढविक्काइया आहारट्ठी ? हंता, आहारट्ठी।
[१२.४] पुढविक्काइयाणं केवइकालस्स आहारट्टे समुप्पज्जइ ? गोयमा ! अणुसमयं अविरहिए आहारट्टे समुप्पज्जइ ।
[१२.५] पुढविक्काइया किं आहारं आहारेंति ? गोयमा ! दवंओ जहा १५ नेरइयाणं जाव निव्वाघाएणं छदिसि वाघायं पडुच्च सिय तिदिसिं, सिय चउद्दिसिं
सिय पंचदिसिं। वण्णओ काल-नील-लोहित-हालिद्द-सुकिलाणि। गंधओ सुब्भिगंध २, रसओ तित्त ५, फासओ कक्खड ८ । सेसं तहेव। नाणत्तंकतिभागं आहारेंति ? कइभागं फाँसादेति ? गोयमा ! असंखिजइभागं आहारेंति, अणंतभागं फासादेंति जावं ते णं तेसिं पोग्गला कीसत्तौए भुजो भुजो परिणमंति ?
१. “पृथक्त्वं तु द्विप्रभृतिः आनवभ्यः सङ्ख्याविशेषः समये प्रसिद्धः” अवृ० । °पहुत्तस्स ला २-४॥ २. जाव नो अचलियं लों० ला २-४॥ ३. जरेति। एवं ला २॥ ४. °विकाइ लों ॥ ५. 'व्वओ अणंता जहा लों॥ ६. ओ दुन्भिगं° लो० ॥ ७. अनेन २ अङ्केन 'सुरभि-दुरभि' इतिप्रकारं गन्धद्वयम् ॥ ८. एतेन ५ अङ्केन 'तिक्त-कटुक-कषाय-अम्ल-मधुर' इतिप्रकारं रसपञ्चकम् ॥ ९. अनेन ८ अङ्केन 'कर्कश-मृदुक-गुरुक-लघुक-शीत-उष्ण-स्निग्ध-रूक्ष' इतिप्रकारं स्पर्शाष्टकम् ॥ १०. “भणितावशेषं तथैव-यथा नारकाणां तथा पृथिवीकायिकानामपि। तच्च इदम्-जाई भंते! लुक्खाई आहारेंति ताई किं पुट्ठाई अपुट्ठाई ? जइ पुट्ठाई किं ओगाढाई अणोगाढाई इत्यादि "अवृ०॥ ११. 'फासाएंति' पाठे स्पर्शयन्ति। फासादेंति अथवा फासाएंति वा पाठे स्पर्शास्वादयन्ति-स्पर्शन आस्वादयन्ति प्राकृतशैल्या, अथवा स्पर्शेन आददति स्पर्शाददति इत्यपि प्राकृतशैल्या । वृत्त्यनुसारेण ॥ १२. असंखेज्जइ लों०॥ १३. जतिं भागं ला २॥ १४. 'जाव' पदेन अवशेषाः प्रश्ना नैरयिंकवत् प्रष्टव्याः॥ १५. °त्ताए पुज्जो २ परण° ला ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org