SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सु०६] चउवीसदंडगे ठिहपभुइवियारो [२.२] असुरकुमारा णं भंते ! केवइकालस्स आणमंति वा ४१ गोयमा ! जहन्नेणं सत्तण्हं थोवाणं, उक्कोसेणं साइरेगस्स पक्खस्स आणमंति वा ४ । [२.३] असुरकुमारा णं भंते ! आहारट्ठी ? हंता, आहारट्ठी। [२.४] असुरकुमाराणं भंते ! केवइकालस्स आहारढे समुप्पज्जइ १ गोयमा ! असुरकुमाराणं दुविहे आहारे पण्णते। तं जहा-आभोगनिव्वत्तिए य, अणाभोगनिव्व- ५ त्तिए य। तत्थ णं जे से अणाभोगनिव्वत्तिए से अणुसमयं अविरहिए आहारट्टे समुप्पजइ। तत्थ णं जे से आभोगनिव्वत्तिए से जहन्नेणं चउत्थभत्तस्स, उक्कोसेणं साइरेगस्स वाससहस्सस्स आहारटे समुप्पजइ। [२.५] असुरकुमारा णं भंते! किं आहारं आहारेति ? गोयमा ! दव्वओ अणंतपएसियाई दव्वाइं, खित्त-काल-भावा पण्णवणागमेणं । सेसं जहा नेरइयाणं १० जाँव ते णं तेसिं पोग्गला कीसत्ताए भुजो भुजो परिणमंति ? गोयमा! सोइंदियत्ताए ५ सुरूवत्ताएं सुवण्णत्ताए इत्ताए इच्छियत्ताए अभिाँज्झयत्ताए, उड्ढत्ताए, णो अहत्ताए, सुहत्ताए, णो दुहत्ताए भुजो भुजो परिणमंति। [२.६] असुरकुमाराणं पुव्वाहारिया पुग्गला परिणया? असुरकुमाराभिलावेणं जेहा नेरइयाणं जाव चलियं कम्मं निजरंति। [३.१] नागकुमाराणं भंते ! केवइयं कालं ठिती पण्णता ? गोयमा ! जहन्नेणं दस वाससहस्साइं, उक्कोसेणं देसूणाई दो पलिओवमाई। [३.२] नागकुमारा णं भंते ! केवइकालस्स आणमंति वा ४१ गोयमा ! जहन्नेणं सत्तण्हं थोवाणं, उक्कोसेणं मुहुत्तपुंहत्तस्स आणमंति वा ४। [३.३] नागकुमारा णं भंते ! आहारट्ठी? हंता, गोयमा ! आहारट्ठी। २० [३.४] नागकुमाराणं भंते ! केवइकालस्स आहारट्टे समुप्पजइ १ गोयमा! । .१. वा० पुच्छा गो०! ज° ला २-४॥ २. अत्र ६ [१-२] सूत्रवत् 'पाणमंति वा ऊससंति वा नीससंति वा' योजनीयम्॥ ३. वइयका लों०॥ ४. अत्र 'जाव'पदेन 'असुरकुमाराणां विषये प्रज्ञापनानुसारेण अवशेषाः प्रश्नाः नैरयिकवत् प्रष्टव्याः' इति ज्ञेयम् ॥ ५. एतेन अङ्केन चक्षुः-ध्राण-रसना-स्पर्शनानि इन्द्रियाणि ॥ ६. °त्ताए इत्ता लो० ॥ ७. 'अभिभ्यितता'. शब्दस्य एतद् रूपम्। अभिध्या-अभिलाषः, अभिध्यायुक्तः अभिभ्यितः॥ ८. दुक्खत्ताए लो० ॥ ९. अत्र पूर्वोक्तं नैरयिकविषयकं विवरणम् अनुसन्धेयम्, तदर्थ दृश्यतां ६ [१-४] तः ६ [१-१०] पर्यन्तः सूत्रपाठः॥ १०. °पहुत्तस्स ला २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy