SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स०१ उ०१ समयगहिए पोग्गले उदीत , नो पडुप्पन्नकालसमयघेप्पमाणे पोग्गले उदीरेंति, नो गहणसमयपुरेक्खडे पोग्गले उंदीरेंति २ । एवं वेदेति ३, निजरेंति ४ । [१.९] नेरइया णं भंते ! जीवातो किं चलियं कम्मं बंधति ? अचलियं कम्मं बंधंति ? गोयमा ! नो चलियं कम्मं बंधति, अचलितं कम्मं बंधंति १ । ५ एवं उदीरेंति २ वेदेति ३ ओयटेंति ४ संकामेति ५ निहत्तेंति ६ निकाएंति ७। सव्वेसु णो चलियं, अचलियं । [१.१०] नेरइयाणं भंते ! जीवातो किं चलियं कम्मं निजरेंति" १ अचलियं कम्मं निजरेंति ? गोयमा! चलिअं कम्मं निजरेंति, नो अचलियं कम्म निजरेंति ८। गाहा बंधोदय-वेदोव्वेट्ट-संकमे तह निहत्तण-निकाए। अचलियं" कम्मं तु भवे चलितं जीवाउ निरएँ ॥५॥ [२.१] असुरकुमाराणं भंते ! केवइयं कालं ठिती पण्णौ १ जहन्नेणं दस वाससहस्साइं, उक्कोसेणं सातिरेगं सागरोवमं। १० १. °दीरेति ला० ॥ २. यखेप्पमाणे पुग्ग' ला २। 'यपुरेकडे पो° ला० ला ३॥ ३. °मयपुरक्खडे ला २-४॥ ४. उदीरेति २ । एवं वेदेति ला० ॥ ५. लिकं क° ला ४ ॥ ६. कम्मं बंधति । रइया णं भंते ! जीवातो किं चलियं कम्म उदीरेंति? भचलियं कम्म उदीरेंति? गोयमा! नो चलितं कम्म उदीरति अचलितं कम्मं उदीरेंति। एवं वेदेति जे० विना। कम्मं बंधंति। नेरइया णं भंते ! किं जीवातो चलियं कम्मं उदीरेंति? भचलियं कम्मं उदीरेंति। एवं वेदेति, उवट्टेति, संकामंति, निहत्तंति, निकायंति। सम्वेसु चलितं. नो अचलितं ला ला३। ७. निकाइंति ।१-१०नेर लो० जे० ल विना॥ ८.ते! किं चलियं ला० ला ३॥ ९. जरेति ला० ला ३॥ १०. °ति किं अच ला २॥ ११. जरिजंति ८। गाहा ला० ला ३॥ १२. 'दोवट्ट-सं° ला० ला १-२-३। 'दोयट्ट लों० ला ४॥ १३. नियत्तण ला २॥ १४. °लिय कम्मं लों० । लित कम्मं ला०॥ १५. जरेंति ॥ ला० ला ३ । जरिए ला १-२॥ १६. ए॥ एवं ठिती आहारो य भाणियव्वो। ठिती जहा ठितीपदे तहा भाणियब्वा सव्वजीवाणं। आहारो वि जहा पण्णवणाए पढमे आहारउद्देसए तहा भाणियव्वो, एत्तो आढत्तो नेरइयाणं भंते ! किं आहारट्ठी? जाव दुक्खत्ताए भुजो भुजो परिणमंति। [२-१] असुर° ला० ला २-३-४ । ला १ प्रतौ एवमेव एतत् पाठान्तरं केवलं 'जहा' स्थाने 'जधा' इति । अपिचात्र निर्दिष्ट एषोऽधिकः पाठोऽमौलिकः प्रतिभाति, प्राचीनतमताडपत्रीयादर्शद्वयानुपलम्भात् सूत्र ६ [१-१] तः [१-३]गतपाठे निर्दिष्टत्वाचास्य वक्तव्यस्य ॥ १७. केवई का° ला ४॥ १८. ता? गो! ज° ला २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy