SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ४६६ वियाहपण्णन्तिसुतं [स०९० ३३ ५१. तए णं से जमालिस्स खत्तियकुमारस्स पिया कोडुंबिय पुरिसे सद्दावेइ, सदावेत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! सिरिघराओ तिण्णि सयसहस्साइं गहायं सयसहस्सेणं सयसहस्सेणं कुत्तियावणाओ रयहरणं च पडिगहं च आणेह, सयसहस्सेणं च कासवगं सद्दावेह | ५२. तए णं ते कोडुंबिय पुरिसा जमालिस्स खत्तियकुमारस्स पिउणा एवं वृत्ता समाणा तुट्ठा करयल जाव पडिसुणित्ता खिप्पामेव सिरिघेराओ तिण्णि सयसहस्साइं तव जाव कासवगं सद्दावेंति । ५३. तए णं से कासव जमालिस्स खत्तिय कुमारस्स पिउणो कोटुंबिय - पुरिसेहिं सद्दाविते समाणे हट्ठे तुट्ठे ण्हाए कयबलिकम्मे जाव सरीरे जेणेव जमा१० लिस्स खत्तियकुमारस्स पिया तेणेव उवागच्छइ, तेणेव उवागच्छित्ता करयल० जमालिस खत्तियकुमारस्स पियरं जएणं विजएणं वद्धावेइ, जएणं विजएणं वद्धावित्ता एवं वयासी - संदिसंतु णं देवाणुप्पिया ! जं मए करणिजं । ५४. तए णं से जमालिस्स खत्तियकुमारस्स पिया तं कासवगं एवं वयासी - तुमं णं देवाणुप्पिया ! जमालिस्स खत्तिय कुमारस्स परेणं जत्तेणं चउ१५ रंगुलवज्जे निक्खमणपाउग्गे अग्गकेसे कप्पेहि । २० ५५. तए णं से कासवए जमालिस्स खत्तियकुमारस्स पिउणा एवं वुत्ते समाणे तुट्ठे करयल जाव एवं सामी ! तहत्ताणाए विणएणं वयणं पडिसुणेइ, पडिणित्ता सुरभिणा गंधोदरणं हत्थ पादे पक्खालेइ, सुरभिणा गंधोदरणं हत्थ-पादे पक्खालित्ता सुद्धाए अट्ठपडलाए पोत्तीएँ मुहं बंधइ, मुहं बंधत्ता जमालिस खत्तियकुमारस्स परेणं जत्तेणं चउरंगुलवज्जे निक्खमणपाउग्गे अग्गकेसे कप्पे | ५६. तए णं सा जमालिस्स खत्तियकुमारस्स माया हंसैलक्खणेणं पेंडसाडएणं अग्गकेसे पडिच्छइ, अग्गकेसे पडिच्छित्ता सुरभिणा गंधोदणं पक्खालेइ, सुरभिणा गंधोदणं पक्खालेत्ता अग्गेहिं वरेहिं गंधेहिं मलेहिं अच्चेति, अच्चित्ता २५ सुद्धवत्थेणं बंधेइ, सुद्धवत्थेणं बंधित्ता रयणकरंडगंसि पक्खिवति, पक्खिवित्ता "( १. य दोहि सयसहस्सेहिं कुत्ति मु० ॥ २. " सिरिघराओ त्ति भाण्डागारात् " अवृ० ॥ ३. पुत्तीए ला १ ॥ ४. “ शुक्लेन हंसचिह्वेन वा " अ० ॥ ५. 'पटरूपः शाटकः पटशाटकः, शाटको हि शटनकारकोऽपि उच्यते इति तद्वयवच्छेदार्थे पटग्रहणम् । अथवा शाटको वस्त्रमात्रम्, स च पृथुलः पटोsभिधीयते इति पटशाटकः अवृ० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy