SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ सु० ५१-५७] जमालिपव्वजागहणस्स वित्थरओ वण्णणं ४६७ हार-वारिधार-सिंदुंवार-छिन्नमुत्तावलिप्पगासाइं सुयवियोगदूसहाई अंसूई विणिम्मुयमाणी विणिम्मुयमाणी एवं वयासी-एस णं अम्हं जमालिस्स खत्तियकुमारस्स बहूसु तिहीसं य पैव्वणीसु य उस्सवेसु य जैण्णेसु य छैणेसु य अपच्छिमे दरिसणे भविस्सति इति कट्ठ ओसीसगमूले ठवेति । ५७. तए णं तस्स जमालिस्स खत्तियकुमारस्स अम्मा-पियरो दुचं पि ५ उत्तरावक्कमणं सीहासणं रयाति, दुचं पि उत्तरावक्कमणं सीहासणं रयावित्ता जमालिं खत्तियकुमारं सेयापीतएहिं कलसेहिं ण्हाणेति, से०२ पम्हसुकुमालाए सुरभीए गंधैंकासाइए गायाइं लूहेंति, सुरभीए गंधकासाइए गायाइं लूहेत्ता सरसेणं गोसीसचंदणेणं गायाइं अणुलिंपति, गायाइं अणुलिंपित्ता नासानिस्सासवायवोज्झं चक्खुहरं वण्णफरिसजुत्तं हयलालापेलवातिरेगं धवलं कणग- १० खचियंतकम्मं महरिहं हंसलक्खणं पडसाडगं परिहिंति, परिहित्ता होरं पिणखेति, २ अद्धहारं पिणद्धति, अ० पिणद्धित्ता एवं जहा सूरियाभस्स अलंकारो तहेव १. "सिंदुवार त्ति वृक्षविशेषः निर्गुण्डी इति केचित् , तत्कुसुमानि सिन्दुवाराणि, तानि च शुक्लानीति" अवृ०॥ २. सहसहाई 8 ला १॥ ३. “मदनत्रयोदश्यादितिथिषु । पव्वणीसु य त्ति पर्वणीषु च कार्तिक्यादिषु । उस्सवेसु य त्ति प्रियसङ्गमादिमहेषु । जण्णेसु य त्ति नागादिपूजासु । छणेसु य त्ति इन्द्रोत्सवादिलक्षणेषु" अवृ०॥ ४. "अपच्छिमे त्ति अकारस्य अमङ्गलपरिहारार्थत्वात् पश्चिम दर्शनं भविष्यति एतत् केशदर्शनमपनीतकेशावस्थस्य जमालिकुमारस्य यद् दर्शनम् सर्वदर्शनपाश्चात्यं तद भविष्यतीति भावः। अथवा न पश्चिमं पौनःपुन्येन जमालिकुमारस्य दर्शनम् एतद्दर्शने भविष्यतीत्यर्थः" अव०॥ ५. त्ता दो पि जमालिस्स खत्तियकमारस्स सीयापीयएहि कलसेहि न्हाणेति, सीयापीयएहिं कलसेहिं नाण्हेत्ता पम्ह मु०॥ ६. सीयापीयएहिं मु० अमु०। "सेयापीयएहिं ति रूप्यमयैः सुवर्णमयैश्चेत्यर्थः" अवृ०॥ ७. “गन्धप्रधानया कषायरक्तया, शाटिकयेत्यर्थः" अवृ०॥ ८. "चक्षुर्हरम् लोचनानन्ददायकत्वात् , चक्षुरोधकं वा घनत्वात्" अवृ०॥ ९. स्वसुतं जमालिं क्षत्रियकुमारं परिधापयन्ति इति आशयः। अत्र 'परिहिंति' क्रियापदं आर्षत्वात् 'परिधापयन्ति' अर्थे बोध्यम् । 'मातापितरः' कर्तृपदम् ॥ १०. “हारम्-अष्टादशसरिकम्" अवृ०॥११. “पिनह्यतः, पितराविति शेषः" अवृ०॥ १२. “अर्द्धहारम् -नवसरिकम्" अवृ०॥ १३. “एवं जहा सूरियाभस्स अलंकारो तहेव त्ति, स चैवम्-एगावलिं पिणद्धंति, एवं मुत्तावलि कणगावलि रयणावलिं अंगयाइं केऊराइं कडगाइं तुडियाई कडिसुत्तयं दसमुद्दयार्णतयं वच्छसुत्त्रं मुरविं कंठमुरविं पालंबं कुंडलाइं चूडामणिं" अवृ०। वृत्तिकृद्भिरेतेषामाभरणानामर्थोऽपि निरूपितः, तत्र यो विशेषः स एवम्-“अङ्गद केयूरं च-बाह्वाभरणविशेषः । एतयोश्च यद्यपि नामकोशे एकार्थतोक्ता तथापीह आकारविशेषाद् भेदः अवगन्तव्यः। त्रुटिकम्-बाहुरक्षिका। वक्षःसूत्रं-हृदयाभरणभूतं सुवर्णसङ्कलकम् , 'वेच्छासुत्तंति पाठान्तरम् , तत्र वैकक्षिकासूत्रम्-उत्तरासङ्ग्रपरिधापनीयं सङ्कलकम् । मुरवी-मुरजाकारम् आभरणम् । प्रालम्ब-झुम्बनकम् (भाषायाम्-झूमणुं सम्पा०) वाचनान्तरे तु अयम् अलंकारवर्णकः साक्षाद् लिखित एव दृश्यते" अवृ० । एष समग्रोऽपि आभरणवर्णको रायपसेणइज्जसूत्रेऽपि वर्तते, गुर्जरग्रन्थ० पृ० २५१-२५२, कंडिका-१३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy