SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ सु० ४४-५०] जमालिपव्वज्जागहणस्स वित्थरओ वण्णणं ४६५ [सु. ४६-८२. विसिट्ठषिभूइवण्णणापुव्यं जमालिपव्वागहणधिसइयं वित्थरओ षण्णणं जमालिस्स पव्वजागहणं च] ४६. तए णं तस्स जमालिस्स खत्तियकुमारस्स पिया कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! खत्तियकुंडग्गामं नगरं सभितरबाहिरियं आसियसम्मज्जिवलितं जंहा उववाइए जाव पञ्चप्पिणंति। ५ ४७. तए णं से जमालिस्स खत्तियकुमारस्स पियो दोचं पि कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भी देवाणुप्पिया! जमालिस्स खत्तियकुमारस्स महत्थं महग्यं महरिहं विपुलं निक्खमणाभिसेयं उवट्ठवेह । ४८. तए णं ते कोडुंबियपुरिसा तहेव जाव पञ्चप्पिणंति । ४९. तए णं तं जमालिं खत्तियकुमारं अम्मा-पियरो सीहासणवरंसि १० पुरत्थाभिमुहं निसीयावेंति, निसीयावेत्ता अट्ठसएणं सोवण्णियाणं कलसाणं एवं जहा राँयप्पसेणइज्जे जाव अट्ठसएणं भोमिजाणं कलसाणं सब्विड्डीए जाँव रवेणं महया महया निक्खमणाभिसेगेणं अभिसिंचइ, निक्खमणाभिसेगेण अभिसिंचित्ता करयल जाव जएणं विजएणं वद्धाति, जएणं विजएणं वद्धावेत्ता एवं वयासीभण जाया ! किं देमो ? किं पयच्छामो १ किणा वा ते अट्ठो ? ५०. तए णं से जमाली खत्तियकुमारे अम्मा-पियरो एवं वयासीइच्छामि णं अम्म ! ताओ ! कुत्तियावणाओ रयहरणं च पडिग्गहं च आणिउं कासवगं च सद्दाविउं। १. “जहा उववाइए त्ति एवं चैतत् तत्र-सिंघाडग-तिय-चउक्क-चच्चर-चउम्मुह-महापह-पहेसु आसित्तसित्तसुइयसम्मट्ठरत्यंतरावणवीहियं...मंचाइमंचकलिअं णाणाविहरागउच्छियज्झय-पडागाइपडागमंडियं..., इत्यादि" अवृ० । दृश्यतामोपपातिकसूत्रे पत्रं ६१ सू० २९ ॥ २. 'या दुश्चं ला १॥ ३. “एवं जहा रायप्पसेणइने त्ति एवं चैतत् तत्र-अट्ठसएणं सुवण्णमयाणं कलसाणं, अट्ठसएणं रुप्पमयाणं कलसाणं, अट्ठसएणं मणिमयाणं कलसाणं, अट्ठसएणं सुवण्ण-रुप्पमयाणं कलसाणं, अट्ठसएणं सुवण्ण-मणिमयाणं कलसाणं, अट्ठसएणं रुप्प-मणिमयाणं कलसाणं, अट्ठसएणं सुवण्ण-रुप्प-मणिमयाणं कलसाणं" अवृ० । दृश्यता रायप्पसेणइज्ज(गुर्जरग्रन्थ०) पृ० २४१-२४२ कण्डिका-१३५॥ ४. “यावत्करणादिदं दृश्यम्-सव्वजुईए...सव्वबलेणं...सव्वसमुदएणं... सव्वयरेणं...सव्वविभूईए...सम्वविभूसाए...सव्वसंभमेणं...सव्वपुप्फगंध-मल्लालंकारेणं सव्वतुडियसहसन्निनाएणं महया इड्डीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडियजमगसमगप्पवाइएणं ... संख-पणव-पडह-मेरि-झल्लरि-खरमुहि- हुडुक्क मुरय-मुइंग-दुंदुहिनिग्घोसनाइय-" अवृ०॥ ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy