SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ सु०१०-११, १-४] जीवेसु गरुयत्त-लहुय तहे उपरूवणार [४] वाणमंतर - जोतिस - वेमाणिया जहा नेरइयां | सेवं भंते! सेवं भंते ! ति० । ॥ पढमसए अट्टमो उद्देसो समत्तो ॥ [नवमो उद्देसो 'गरुए '] [सु. १ - ३. जीवेसु गरुयत्त - लहुयत्ताईणं हेउपरूवणं ] १. कहं णं भंते! जीवा गरुयत्तं हव्वमागच्छंति ? गोयमा ! पौणातिवातेणं मुसाँवादेणं अदिण्णा० मेहुण० परिग्गृ० कोह० माण० माया० लोभ० पेज ० दोस० कलह • अब्भक्खाण० पेसुन्न० रति-अरति० परपरिवाय० मायामोस • मिच्छादंसणसल्लेणं, एवं खलु गोयमा ! जीवा गरुयत्तं हव्वमागच्छंति । ० २. कहं णं भंते ! जीवा लहुयत्तं हव्वमागच्छंति ? गोयमा ! पौणाति - १० वातवेरमणेणं जाव मिच्छादंसणसल्लवेरमणेणं, एवं खलु गोयमा ! जीवा लहुयत्तं हव्वमागच्छंति । ३. एवं आकुलीकॅरेंति, एवं परित्तीकरेंति । एवं दीहीकरेंति, एवं इस्सी - करेंति । एवं अणुपरियँट्टंति, एवं वीतीवयंति । पसत्था चत्तारि । अप्पसत्था चत्तारि । [सु. ४ - ५. सत्तमओघानंतर तणुवायाईसु गरुयत्त-लहुयत्ताइपरूषणं ] ४. सत्तमे णं भंते ! ओवासंतरे किं गेरुए, लहुए, गरुँयलहुए, अगरुयलहुए ? गोयमा ! नो गरुए, नो लहुए, नो गरुयलहुए, अगरुयलहुए । Jain Education International १. या । अट्टमो वग्गो सम्मत्तो ला० । 'या । अट्टमो । ला २ । या पढमसए अट्टमो ॥ लों० जे० ला ४ ॥ २. पाणादिवातेणं जाव मिच्छादंसणसणं जं० ॥ ३. सावातेणं अदिण्णादाणेणं मेहु० परि° लों० ॥ ४. ० अरतिरति मायामोस० मिच्छा लो० ला १ ॥ ५. पाणादिवादवेरमणेणं ५ को विवेगेणं ४ पेज्जविवेगेणं ९, एवं खलु गोयमा ! जीवा लहुयत्तं इन्व० । ३. कह णं भंते! जीवा संसारं भाउलीकरेंति ? गो० पाणातिपातेणं १८ । विपरीतेणं परिप्तीकरेंति । दीहीकरेंति, हस्सीकरेंति । अणुपरियहंति, वीतिवयति । जं० ॥ ६. एवं संसारं भाउ मु० । एवं भाउले करेति, एवं परित्तीकरेति, एवं ह्रस्वीकरेति, एवं अणु ला ४॥ ७. अत्र 'पाणाइवायाइणा आउलीकरेंति' इति बोध्यम् ॥ ८. 'पाणाइवायवेरमणाइणा परित्तीकरेंति' इति बोध्यम् ॥ ९. 'वं रहस्सी' ला २ । 'वं हुस्सी' लों० ॥ १०. 'यर्हेति लों० ॥ ११. गुरुए जं० लो० ला ० विना ॥ १२. गरुअलहुदे ? गो० णो गरुदे णो लहुदे णो गरुअलहुते अगरुअलहुदे जं० । जं० प्रतिपाठे 'गरुते, लहुदे' अथवा 'लहुते' इत्येवं पाठा विशेषतो विद्यन्ते ॥ ६१ For Private & Personal Use Only १५ www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy