SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ - वियाहपण्णत्तिसुत्तं स० १ उ० ८-९ [सु. १०-११. जीव-चउवीसदंडएमु सपीरियत्त-अपीरियत्तपरूषणं] १०. जीवा णं भंते ! किं सीरिया ? अंबीरिया १ गोयमा ! सवीरिया वि, अवीरिया वि । से केणद्वेणं ? गोयमा ! जीवा दुविहा पण्णत्ता; तं जहासंसारसमावन्नगा य, असंसारसमावन्नगा य । तत्थ णं जे ते असंसारसमावन्नगा ते णं सिद्धा, सिद्धा णं अवीरिया। तत्थ णं जे ते संसारसमावन्नगा ते दुविहा पन्नत्ता; तं जहा सेलेसिपडिवनगा य, असेलेसिपडिवनगा य । तत्थ णं जे ते सेलेसिपडिवन्नगा ते णं लद्धिवीरिएणं सवीरिया, करणवीरिएणं अवीरिया। तत्थ णं जे ते असेलेसिपडिवन्नगा ते णं लद्धिवीरिएणं सवीरिया, करणवीरिएणं सवी रियाँ वि अवीरिया वि । से तेणटेणं गोयमा ! एवं वुच्चति जीवा दुविहा पण्णता; १० तं जहा-सवीरिया वि, अवीरिया वि। ११. [१] नेरइया णं भंते ! किं सवीरिया ? अवीरिया ? गोयमा ! नेरइया लेद्धिवीरिएणं सवीरिया, करणवीरिएणं सवीरिया वि" अवीरिया वि"। "से केणढणं ? गोयमा! जेसि णं नेरइयाणं अत्थि उँहाणे कम्मे बले वीरिए पुरिसकारपरक्कमे ते णं नेरइया लद्धिवीरिएण वि सवीरिया, करणवीरिएण वि सवीरिया, जेसि "णं नेरइयाणं नत्थि उट्ठाणे जाव परक्कमे ते णं नेरइया लद्धिवीरिएणं सवीरिया, करणवीरिएणं अवीरिया । से तेणटेणं० । [२] जहा नेरइया एवं जीव पंचिंदियतिरिक्खजोणिया। [३] मणुस्सा जहा ओहिया जीवा । नवरं सिद्धवन्ना भाणियव्वा । १, ३. अविरिया लो० ॥२.मा! जीवा स° ला १॥ ४. “ सकरणवीर्याभावाद् अवीर्याः सिद्धाः" अवृ० ॥ ५. "शीलेशः सर्वसंवररूपचरणप्रभुः तस्य इयम् अवस्था। शैलेशो वा मेरुः तस्य इव या अवस्था स्थिरतासाधात् सा शैलेशी" अवृ० । सेल (शैल)+इसी (ऋषि, सेलेसी तथा सेऽलेसी इत्यादिका अपि व्युत्पत्तयः 'शैलेशी' शब्दस्य सूचिता विशेषावश्यकभाष्यकारैः श्रीमद्भिः जिनभद्रगणिक्षमाश्रमणैः, द्रष्टव्या गा० ३६६३.३६६४ मुद्रित पृष्ठ ७२८॥ ६. अवीरिता जं०॥ ७. रिया य भवीरिया य । से ला १॥ ८. एवं० जीवा सवीरिता जं.॥ ९. लद्धिचितेणं सवीरिजं०॥ १०. य ला० ला २॥ ११. य ला १-२ । इला०॥ १२. सेकेणट्रेणं जाव करणवीरि० सवीरिक अवीरिया वि? जेसिणं णेरतिताणं जं०॥ १३. उट्टाणे इ वा कम्मे इ वा बले इ वा वीरिते ति वा पुरिसायारपरक्कमे इ वा ते णं जं०॥ १४. णं रति० नत्थि उठाणे ति वा कं० ते णं रतिया लद्धिवीरि० सवी०, करणवीरितेणं सवीरिता वि अवीरिया वि। एवं जाव वेमाणिया। सेवं भंते! २ भगवं गोयमे समणं भगवं जाव विहरति जं०॥ १५. 'जाव' पदेन भवनवासि-पृथ्व्यादि-विकलेन्द्रिया जीवा ज्ञेयाः॥ १६. मणूसा लों॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy