SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ सु०५-९] मिगकूडपासकारगाईसु किरियापरूवणार मारेति से मियवेरेणं पुट्ठे, जे पुरिसं मारेइ से पुरिसवेरेणं पुट्ठे । से केणणं भंते ! एवं बुच्चइ जाव से पुरिसवेरेणं पुट्ठे ? से नूणं गोयमा ! कज्जमाणे कडे, संधिजमाणे संधिते, निव्त्रत्तिमाणे निव्वत्तिए, निसिरिज्जमाणे निसट्टे त्ति वत्तव्वं सिया ? हंता, भगवं ! कजमाणे कडे जाव निसट्टे त्ति वत्तव्वं सिया । से तेणट्टेणं गोयमा ! जे मियं मारेति से मियवेरेणं पुट्ठे, जे पुरिसं मारेइ से पुरिसवेरेणं पुट्ठे । अंतो छैन्हं मासाणं मरइ काइयाए जाव पंचहिं किरियाहिं पुट्ठे, बाहिं छण्हं मासाणं मरति काइयाए जाव पारितावणियाए चउहिं किरियाहिं पुट्ठे । ८. पुरिसे णं भंते! पुरिसं सत्तीए समभिधंसेज, सयपाणिणा वा से असिणा सीसं छिंदेज्जा, ततो णं भंते! से पुरिसे कतिकिरिए ? गोयमा ! जावं च णं से पुरिसे तं पुरिसं सत्तीए समभिधंसेइ सयपाणिणा वा से असिणा सीसं छिंदइ तावं च णं से पुरिसे काइयाए अहिगरणि० जाव पाणातिवायकिरियाए पंचहिं किरियाहिं पुट्टे, आसन्नवहरण य अणवकखणर्वत्तिएणं पुरिसवेरेणं पुट्ठे । [सु. ९. जुज्झमाणाणं जय-पराजय हेउ निरूपणं ] ९. दो भंते ! पुरिसा संरिसया सरितया संरिव्वया सरिसभंडमैत्तोवगरणा अन्नमन्नेणं सार्द्धं संगामं संगामेंति, तत्थ णं एंगे पुरिसे पैराइणइ एगे पुरिसे १५ पैराइज्जइ, से कँहमेयं भंते ! एवं ? गोतमा ! सवीरिए परायिणति, अवीरिए पैराइज्जति । से केणट्टेणं जाव पॅराइज्जति ? गोयमा ! जस्स णं वीरियवज्झाई कम्माइं नो बद्धाई नो पुट्ठाई जाव नो अभिसमन्नागताई, नो उदिण्णाइं, उवसंताइं भवंति से णं पैरायिणति; जस्स णं वीरियवज्झाई कम्माई बद्धाई जाव उदिण्णाई, कम्माई नो उवसंताई भवंति से णं पुरिसे पैरायिज्जति । से तेणट्टेणं गोयमा ! २० एवं बुच्चइ सवीरिए पैराजिणइ, अवीरिए पैराइज्जति ! १. निव्वित्तिए ला० ॥ २. निसिट्ठे ला० ॥ ३. अत्र षड्मासादिकालनिर्णयज्ञानाय वृत्तिर्विलोकनीया ॥ ४. जा पाणिणा वा लों० । 'ज्जा सपाणिणा वा ला० । सेज्ज सपाणिणा वा ला २ ॥ ५. सपाणि लों० ला०ला २ ॥ ६. छिंदेह लों० ॥ ७ नबंघेण लों० । 'नबंधण ला० ॥ ८. वत्तणं लों० ला० ॥ ९. सरिसा सरि लों० ॥ १०. सरिसव्वया ला २ ॥ ११. संस्कृतभाषायां 'मात्रा 'शब्दः परिवारवाचकः प्रसिद्धः, तत्समानः प्राकृतभाषायां 'मत्ता' शब्दः तदर्थक एव तथा सं० 'अमत्र 'शब्दः तत्समानः प्रा० ' अमत्त 'शब्दोऽपि भाजनवाचकः प्रसिद्धः । अत्र 'मत्त ' पदस्य विवरणं वृत्तौ द्रष्टव्यम् ॥ १२, १५ परायणति ला० ॥ १३, १६-१७ परायिज्जति ला० ॥ १४. कहमिणं भंते ! ला० ॥ १८. °ति जस्स लों० ॥ १९, २१. परायणति ला० ॥ २०, २२. परायज्जति ला० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy