SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुतं [स०१ उ०९ ५. [१] सत्तमे णं भंते ! तणुवाते किं गरुए, लहुए, गरुयलहुए, अगरुयलहुए १ गोयमा ! नो गरुए, नो लहुए, गरुयलहुए, नो अगरुयलहुए। [२] एवं सत्तमे घणवाए, सत्तमे घणोदही, सत्तमा पुढवी । [३] ओवासंतराइं सव्वाइं जहा सत्तमे ओवासंतरे (सु. ४)। ५ [४] [सेसौ] जहा तणुवाए। एवं--ओवास वाय घणउदहि पुढवी दीवा य सागरा वासाँ। [सु. ६. चउवीसदंडएसु गरुयत्त-लहुयत्ताइपरूवणं] ६. [१] नेरेंइयाणं भंते ! किं गरुया जाव अगरुयलहुया ? गोयमा ! नो गरुया, नो लहुया, गरुयलहुया वि, अगरुयलहुया वि । से केणटेणं ? गोयमा ! १० वेउब्विय-तेयाइं पडुच्च नो गुरुया, नो लहुया, गरुयलहुया, नो अगरुयलहुया। १. एवं घणवातो घणोदही सत्तमा य पुढवी ततितेणं । एवं जाव पुढमा पुढयी। मोवासंतरा सत्त वि चउत्थएणं । जंबुद्दीवे जाव सयंभुरमणे ततियेणं । एवं सोधम्मे जाव इसीपब्भारा, णेरइयावासा जाव वेमाणियावासा तदिदेणं जं० ॥ २. मूलपाठे प्रतिषु ‘सेसा'पदं न दृश्यते परन्तु 'जहा तणुवाए' इति वचनेन 'सेसा' पदम् अपेक्ष्यते अतः मुद्रितव्याख्याप्रज्ञप्तिपाठे संशोधकैरेतत् पदं ( ) एतादृशचिह्ने स्थापितम् , अतः अस्माभिः अपि स्वीकृतम् । वृत्तौ अस्य पदस्य न निर्देशः ॥ ३. एवं गरुयलहुए ओवास लों० ला ४ ॥ ४. अत्र वृत्ताविदं गाथाद्वयमुद्धृतम्-ओवास-वाय-घणउदहि-पुढवि-दीवा य सागरा वासा। नेरइयाई अत्थि य समया कम्माइ लेसाइ ॥ १॥ दिट्ठी सण नाणे सण्णि सरीरा य जोग उवओगे । दव्व पएसा पजव तीया आगामि सव्वद्धा ॥२॥ ५. 'नेरइया णं भंते!' इत्यत आरभ्य 'सव्वद्धा चउत्थेणं पदेणं (सु. १६)' इति एतावतः पाठस्य एवं पाठान्तरम्-णेरतिया गं किं गरुया पुच्छा । गो०! वेउविततेयाई पडुच्च तदिदेणं, जीवं च कम्मं च पडुच्च चउत्थदेणं । से तेण. णेरतिता णो गरुआ, णो लहुआ, गरुयलहुया वि अगुरुलहुया वि। एवं जं जस्स सरीरगं तं तस्स......णेया। तेअदेण सद्धिं हेट्ठिमाइं तइतेणं, जीवो कम्मं च चउत्थेणं । धम्मस्थिकाए अधम्म आकास. जीवत्थि. चउत्थदेणं । पोग्गलत्थिकाए पुच्छा। गो० ! गरुअलहुदे वि। से केण ? गो०! गरुअलहुमदब्वाइं पडुच्च ततितेणं, भावलेसं पडुच्च चउत्थदेणं। एवं जाव सुक्कलेसा। तिविधा दिट्ठी, चउन्विधं दसणं, पंचविधं णाणं, तिविधं चऽण्णाणं, चत्तारि सण्णाओ, सन्वाणि वि चउत्थदेणं । ओरालियघेउब्धिय-आधारग-तेयाइं ततियतेणं। कम्मणं चउत्थतेणं। मण-वतिजोगा चउत्थतेणं । काययोगो ततिततेणं। सागार-अणगारयोगा चउत्थदेणं । सम्वदन्वा सव्वपदेसा सव्वपज्जवा य जधा पोग्गलत्थिकायो। तीयद्धा अणागदद्धा सव्वद्धा य चउत्थदेणं जं० ॥ ६. तेययाई ला २-४ ॥ ७. गरुता, नो लहुता लों० । एवं 'ता' तथा 'त' युक्तः पाठः अत्र प्रतौ बहुस्थाने उपलभ्यते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy