SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स०१ उ०६ [२] तं भंते ! किं पुढे फुसति ? जांव नियमा छद्दिसिं फुसति । ६. [१] दीवंते भंते ! सागरंतं फुसति ? सागरते वि दीवंतं फुसति ? हंता, जाँव नियमा छदिसिं फुसति । [२] एवं एतेणं अभिलावेणं उँदयंते पोदंतं, छिदंते दूसंतं, छोयंते ५ आर्तवंतं ? जावं नियमा छद्दिसिं फुसति । [सु. ७-११. जीव-चउवीसदंडगेसु पाणाइवायाइपावट्ठाणपभवकम्म फुसणापरूवणं] ___ ७. [१] अत्थि णं भंते ! जीवाणं पाणातिवातेणं किरिया कजति ? हता, अत्थि। [२] सा भंते ! किं पुट्ठा कजति ? अपुट्ठा कजति ? जांव निव्वाघातेणं छद्दिसिं, वाघातं पहुँच सिय तिदिसिं, सिये चउदिसिं, सिय पंचदिसि । [३] सा भंते! किं कडा कजति ? अकडा कजति ? गोयमा! कडा कन्जति, नो अकडा कजति । [४] सा भंते! किं अत्तकडा कजति? परकडा कजति ? तदुभयकडा १५ कजति ? गोयमा! अत्तकडा कन्जति, णो परकडा कजति, णो तदुभयकडा कजति । [५] सा भंते ! किं आणुपुबिकडा कजति ? अणाणुपुविकडा कजति ? गोयमा ! आणुपुन्विकडा कजति, नो अणाणुपुश्विकडा कजति । जा य कडा, जा य कजति, जा य कजिस्सति सव्वा सा आणुपुस्विकडा; नो अणाणुपुत्विकड २० ति वत्तव्वं सिया। १, ३, ७. 'तं भंते! किं पुढे ओभासेइ' इति सूर्यस्पर्शविषयायां चर्चायां 'जाव'पदेन यद् वृत्त्यनुसारेण टिप्पणं सविस्तरं सूचितं तदत्र सर्व योज्यम् ॥ २. °ता गोयमा! जाव लों॥ ४. उदयंते पोदंते ला २ । उदंते पोदंतं ला ४ । उदंते पोदंते छिईते दूसंते छायंते आयवं ला३ । अत्र 'पोदंते' इति रूपं संस्कृत पोतान्तः' इत्यस्य समानम्-पोतस्य अन्तः पोतान्तःशौरसेनीभाषायां 'त'कारस्य 'द' श्रुतौ 'पोदंते' इति ॥ ५. छादते आत° ला ४॥६. आयवंतं ला २॥ ८. हंतत्थि लों० । हंता गोतमा ! अत्थि ला २-३॥ ९. अत्र ३ [१] सूत्रगत 'जाव'. पदोपरिगतं टिप्पणं योज्यम, केवलं सर्वत्र 'कज्जति' क्रिया योज्या॥ १०. पडुच्चा ला १॥ ११. सिया तिदिसं ला ३। सिया ति ला २ सिता तिला ४॥ १२. सिया ला २॥ १३. सिया ला २-३ ॥ १४. ति सि गो° लों॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy