SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सु० १-५] सूरिअपगासखेत्ताइपरूवणा खेतं आंतवणं सव्वतो समंता ओभोसेति उज्जोएति तवेति पभासेति ? हंता, गोयमा! जावतियं णं खेत्तं जाव पभासेति। ३. [१] तं भंते ! किं पुढे ओभासेति अपुढे ओभासेति ? जाव छदिसिं ओभासेति। [२] एवं उज्जोवेदि ? तवेति ? पभासेति ? जाव नियमा छुद्दिसिं। ५ ४. [१] से नूणं भंते ! सव्वंति सव्वावंति फुसमाणकालसमयंसि जावतियं खेत्तं फुसइ तावतियं फुसमाणे पुढे त्ति वत्तव्वं सिया ? हंता, गोयमा ! सव्वंति जाव वत्तव्वं सिया। [२] तं भंते ! किं पुढे फुसति अपुढे फुसइ ? जाव नियमा चंद्दिसिं। __ [सु. ५-६. लोयंत-अलोयंताईणं फुसणापरूवणं] ५. [१] लोअंते भंते ! अलोअंतं फुसति ? अलोअंते वि लोअंतं फुसति ? हता, गोयमा ! लोगते अलोगंतं फुसति, अलोगते वि लोगंतं फुसति । १० १. हवेणं ला २॥ २. ओभासेड? हता. ला ४॥ ३. जोवेइ त लों० ला १-२॥ ४. 'जाव'पदेन यद् अत्र योज्यम तत् "इह 'यावत्' करणात् इदं दृश्यम्" इति निर्दिश्य वृत्तिकाराः एवं सूचयन्ति “ गोयमा! पुढे ओभासेइ नो अपुढे । तं भंते ! ओगाढं ओभासेइ ? अणोगाढं ओभासेइ १ गोयमा ! ओगाढं ओभासेइ, नो अणोगाढं । एवं अणंतरोगाढं ओभासेइ, नो परंपरोगाढं । तं भंते ! किं अणुं ओभासेइ १ बायरं ओभासेइ ? गोयमा ! अणुं पि ओभासेइ, बायरं पि ओभासेइ । तं भंते! उड्ढे ओभासइ, तिरियं ओभासइ, अहे ओभासइ ? गोयमा ! उड्ढं पि, तिरियं पि, अहे वि ओभासइ। तं भंते! आई ओभासइ मज्झे ओभासइ अंते ओभासइ ? गोयमा! आई पि मज्झे वि अंते वि ओभासइ । तं भंते! सविसए ओभासइ अविसए ओभासइ ? गोयमा ! सविसए ओभासइ, नो अविसए। तं भंते! आणुपुन्विं ओभासइ ? अणाणुपुन्वि ओभासइ ? गोयमा! आणुपुदिव ओभासइ, नो अणाणुपुन्वि। तं भंते! कइदिसिं ओभासइ ? गोयमा ! नियमा छद्दिसिं ति"। अवृ०॥ ५. छबिसं एवं भोभा ला०, अस्यां प्रतौ बहुषु स्थलेषु 'दिसं' इति दृश्यते। छहिसिं एवं ओभा लों॥ ६. “ओभासइ इत्यनेन सह सूत्रप्रपञ्च उक्तः स एव 'उजोयइ' इत्यादिना पदत्रयेण वाच्यः" अवृ०॥७,१०. छहिसं ला ३॥ ८. वृत्तौ 'सव्वंति', पदस्य 'सर्वतः सर्वमिति' इति द्वावौँ तथा 'सव्वावंति'पदस्य 'सर्वात्मना सर्वापत्तिः सर्वापमिति सव्यापमिति' चत्वारोऽर्था व्युत्पत्तिपुरःसरं निरूपिताः ॥ ९. फुसति० ? जाव नियमा लों. ला १-२ ॥ ११. मलोयंतं फुसति आलोयंते वि लोयंते फुस ला ३ ॥ १२. वृत्तिकारैः भस्य पाठस्य पूर्तिरूपः पाठः एवं सूचित:-'जाव नियमा छहिर्सि' ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy