SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सु० ६-१२] जीव-दंडगेसु पावट्ठाणपभवा कम्मफुसणा ८. [१] अस्थि णं भंते ! नेरइयाणं पाणातिवायकिरिया कन्जति ? हंता, अस्थि । [२] सा भंते ! किं पुट्ठा कजति ? अपुट्ठा कन्जति ? जाव नियमा छद्दिसिं कजति । [३] सा भंते ! किं कडा कजति ? अकडा कजति ? तं चेव जाव नो ५ अणाणुपुब्बिकैंड त्ति वत्तव्वं सिया। ९. जपा नेरइया (सु. ८) तहा एगिंदियवज्जा भाणितव्वा जाँव वेमाणिया। १०. एकिंदिया जधा जीवा (सु. ७) तहा भाणियव्वा । ११. जहा पाणादिवाते (सु. ७-१०) तथा मुसावादे तथा अदिन्नादाणे १० मेहुणे परिग्गहे कोहे जाव मिच्छादसणसल्ले एवं एते अट्ठारस, चउवीसं दंडगा भाणियव्वा । सेवं भंते ! सेवं भंते ! त्ति भगवं गोतमे समणं भगवं जाँव विहरति । [सु. १२. रोहस्स अणगारस्स घण्णओ] १२. तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स अंतेवासी रोहे नामं अणगारे पगतिभद्दएँ पगतिमउए पगतिविणीते पगतिउवसंते पगति- १५ पतणुकोह-माण-माय-लोभे मिदुमद्दवसंपन्ने अल्लीणे भद्दए विणीए समणस्स भगवतो महावीरस्स अदूरसामंते उड्ढंजाणू अहोसिरे झाणकोट्ठोवगते संजमणं तवसा अप्पाणं भावेमाणे विहरति । तए णं से रोहे" नामं अणगारे जातसड्ढे जाव पञ्जुवासमाणे एवं वदासी १. छहिसं ला ३॥ २. 'जाव' पदेन 'गोयमा ! आणुपुन्विकडा कन्नति, नो अणाणुपुश्विकडा कजति । जा य कडा, जा य कजति जा य कजिस्सति सव्वा सा आणुपुश्विकडा' एष उत्तरपाठो योज्यः ॥ ३. कडा वत्त लों० । कडा । जा य कजति सव्वा सा आणुपुस्विकडा नो भणाणपविकड त्ति वत्तव्वं ला॥१. अत्र द्वीन्द्रियादिवैमानिकपर्यन्ता दण्डका योज्याः॥ ५. 'कोहे' पदानन्तरम अष्टादशपापस्थानेषु कथितानि मानप्रभृतीनि पापस्थानानि योज्यानि । अत्र वृत्तिविलोकनीया ॥ ६. मणं जाव लों० ला १-२-४ ॥ ७. “वंदइ, नमसइ” इत्यादिकं प्रथमोद्देशकगतम् उद्देशकान्तिमवचनं योज्यम् ॥ ८. °ए विणीए पगति ला०॥ ९. अलीणे ला० । आलीणे ला २ । “आलीणे त्ति आलीनः गरुसमाश्रितः संलीनो वा" अवृ. ॥ १०. रोहे भगवं अण° ला २ ॥ ११. 'जाव'पदेन अत्र प्रथमोद्देशके उपोद्धाते श्रीगौतमवर्णके दर्शितानि यानि 'जायसंसए, जायको उहल्ले' इत्यादीनि विशेषगरूपाणि पदानि तानि योज्यानि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy