SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ चतुर्दश अध्याय (पंचम अध्याय ) २२३ खरकर्म-खरं कठोरं प्राणिबाधकं कर्म व्यापारम् । तथा त्यजेत् खरकर्मव्रते मलान् कर्मादानसंज्ञान् । तदुक्तम् 'अमी भोजनतस्त्याज्याः कर्मतः खरकम तु । तस्मिन् पञ्चदशमलान् कर्मादानानि संत्यजेत् ॥ [ योगशा. ३।९९ ] वृति-जीविकाम् । अनः-शकटम् ॥२०॥ दवप्रदां-दवदानम् । अङ्गिरुक्-प्राणिबाधाकरम् । तदुक्तम् 'अङ्गारवनशकट-भाटक-स्फोटजीविकाः। दन्तलाक्षारसकेशविषवाणिज्यकानि च ।। यन्त्रपीडानिर्लाञ्छनमसतीपोषणं तथा । दवदानं सरःशोष इति पञ्चदश त्यजेत् ॥' [ योगशा. ३।१००-१०१] तत्राङ्गारजीविका षड्जीवनिकायविराधनाहेतुना अङ्गारकरणाद्यग्निकर्मणा जीवनम् । उक्तं च 'अङ्गारभ्राष्ट्र करणं कुम्भायःस्वर्णकारिता । ठठारत्वेष्टका-पाकाविति ह्यङ्गारजोविका ॥' [ योगशा. ३।१०२ ] तत्र वनजीविका च्छिन्नस्याच्छिन्नस्य वा वनस्पतिसमूहादेविक्रयेण, तथा गोधूमादिधान्यानां घरट्टशिलादिना पेषणेन दलनेन वा वर्तनम् । उक्तं च 'छिन्नाछिन्नवनपत्रप्रसनफलविक्रयः । कणानां दलनात्पेषावृतिश्च वनजीविका ॥' [ योगशा. ३।१०३ ] शकटजीविका-शकटरथतच्चक्रादीनां स्वयं परेण वा निष्पादनेन वाहनेन विक्रयणेन वा वृत्तिर्बहु- १८ भूतग्रामोपदिका गवादीनां च बन्धादिहेतुः । उक्तं च 'शकटानां तदङ्गानां घटनं खेटनं तथा । विक्रयश्चेति शकटजीविका परिकीर्तिता ॥' [ योग. ३।१०४ ] भाटकजीविका-शकटादिभारवाहनमूल्येन जीवनम् । उक्तं च 'शकटोऽक्षलुलायोष्ट्र खराशतरवाजिनाम् । भारस्य वाहनादवत्तिवेदाटकजीविका॥'योग. ३११०५ 1 स्फोटजीविका-ओड्डादिकर्मणा पृथिवीकायिकाद्युपमर्दनहेतुना जीवनम् । उक्तं च 'सरःकूपादिखननशिलाकुट्टनकर्मभिः । पृथिव्यारम्भसंभूतैर्जीवनं स्फोटजीविका ॥' [ योग. ३।१०६ ] विशेषार्थ-क्रूर दयाविहीन कार्योंको खरकर्म कहते हैं। उनके पन्द्रह अतिचारोंका स्वरूप इस प्रकार है। १. वनजीविका-कटे या बिना कटे वृक्षादिके जंगलको बेचनेकी तथा गेहूँ, धान वगैरह चाकीसे पीसने-कूटने आदिके द्वारा आजीविका करना। २. अग्निजीविकाछह कायके जीवोंकी विराधनामें हेतु कोयला बनाकर बेचनेसे आजीविका करना । लोहकार, स्वर्णकार, ठठेरा, ईंट पकाना आदि इसीमें आता है। ३. शकटजीविका-गाड़ी, रथ और उनके पहिये आदि स्वयं या दूसरोंसे बनवाकर आजीविका करना, या गाड़ी जोतने-बेचनेसे आजीविका करना, ऐसी आजीविकासे बहुत-से जीवोंका घात होता है तथा बैल वगैरहको बाँधकर रखना होता है । ४. स्फोटजीविका-कुंआ, तालाब आदि खोदने, पृथ्वी जोतने, पत्थर तोडने आदिसे आजीविका करना। ५. भाटकजीविका-गाडी वगैरह भाड़ेपर चलाकर आजीविका करना । ६. यन्त्रपीड़न-तिलादि पेलनेका या तिलादि देकर तेल लेनेका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001017
Book TitleDharmamrut Sagar
Original Sutra AuthorN/A
AuthorAshadhar
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy