SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २२४ धर्मामृत (सागार) दन्तवाणिज्यं-हस्त्यादिदन्ताद्यवयवानां पुलिन्दादिषु द्रव्यदानेन तदुत्पत्तिस्थाने वाणिज्यार्थग्रहणम् । ते हि तथा ग्रहणे तत्प्रतिक्रयार्थ हस्त्यादिवधं कुर्वन्ति । अनाकारे तु दन्तादिक्रयविक्रये न दोषः । उक्तं च 'दन्तकेशनखास्थित्वग्रोम्णो ग्रहणमाकरे । त्रसाङ्गस्य वाणिज्याथं दन्तवाणिज्यमुच्यते ॥' [ योग. ३।१०७ ] लाक्षावाणिज्यं-लाक्षादिविक्रयणम् । लाक्षायाः सूक्ष्मत्रसजन्तु-संघातानन्तकायिक-प्रवाल-जालोपमर्दा६ बिनाभाविना स्वयोनिवृक्षादुद्धरणेन टंकणमनःशिलासकूटमालिप्रभृतीनां बाह्यजीवघातहेतुत्वेन गुगुलिकायाः जन्तुघाताविनाभावित्वेन धातकोपुष्पत्ववयस्य च मद्यहेतुत्वेन तद्विक्रयस्य पापासवहेतुत्वात् । उक्तं च 'लाक्षा-मनःशिला-नीली-धातकीटंकणादिनः। विक्रयः पापसदनं लाक्षावाणिज्यमुच्यते ॥' [ योग. ३।१०८ ] रसवाणिज्यं-नवनीतादिविक्रयः। नवनीते हि जन्तुसंमूर्छनं मधुवसामद्यादौ जन्तुघातोद्भवत्वं मद्ये १२ मदजनकत्वं तद्गतक्रिमिविघातश्चेति तद्विक्रयस्य दुष्टत्वम् । केशवाणिज्यं द्विपदादिविक्रयः । तत्र च दोषास्तेषां पारवश्यवधबन्धादयः क्षुत्पिपासापीडा चेति । उक्तं च 'नवनीतवसाक्षौद्रमद्य प्रभृतिविक्रयः । द्विपाच्चतुष्पाद्विक्रयो वाणिज्यं रसकेशयोः ॥' [ योग. ३।१०९] विषवाणिज्यं जीवघ्नवस्तुविक्रयः । उक्तं च 'विषास्त्रहलयन्त्रायोहरितालादिवस्तुनः । विक्रयो जीवितघ्नस्य विषवाणिज्यमुच्यते ।।' [ योगशा. ३।११० ] यन्त्रपीडाकर्म-तिलयन्त्रादिपीलनम् । तिलादिकं च दत्वा तैलादिप्रतिग्रहणम् । तत्कर्मणश्च २१ पीलनाय तिलादिक्षोदात्तद्गतत्रसघातादुष्टत्वम् । यल्लौकिका अप्याः 'दशसूनासमं चक्रं दशचक्रसमो ध्वजः। दशध्वजसमा वेश्या दशवेश्यासमो नृपः ।।' [ ] इति । उक्तं च तिलेक्षुसर्षपैरण्डजलयन्त्रादिपीडनम् । दलतैलस्य च कृति यन्त्रपीडा प्रकीर्तिता ॥' [ योग. ३।१११ ] व्यापार करना। इस काममें तिल आदिमें रहनेवाले त्रसजीवोंका घात होता है। ७. निलांछन कर्म-बैल आदिकी नाक बींधनेसे आजीविका करना। ८. असतीपोष-प्राणिघातक कुत्ता, बिल्ली आदिका पालना तथा आजीविकाके लिये दास-दासियोंका पालना। ९. सरःशोष-धान बोनेके लिए जलाशयोंसे नाली द्वारा पानी निकालना। इससे जलमें रहनेवाले त्रसोंका तथा उस जलाशयके जलपर पलनेवाले छह कायके जीवोंका घात होनेसे दोष है। १०. दवदान-तृण आदिको जलानेके लिए आग देना। उसके दो भेद हैं-एक व्यसनसे, जैसे भील लोग यों ही अग्नि लगा देते हैं। दूसरा पुण्यबुद्धिसे, जैसे मेरे मरनेपर मेरे कल्याणके लिए इतने दीपोत्सव करना। अथवा घासको जला देनेसे नये तृणांकुर पैदा होंगे। उन्हें गायें चरेंगी। या खेतमें अधिक धान पैदा करने के लिए अग्नि जलाना दवदान है। इसमें करोड़ों जीवोंका वध होता है। ११. विषवाणिज्य-जीवघातक वस्तुओंका व्यापार करना। १२. लाक्षावाणिज्य-लाखका व्यापार करना। जब लाखके वृक्षोंसे लाख Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001017
Book TitleDharmamrut Sagar
Original Sutra AuthorN/A
AuthorAshadhar
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy