SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ३ ६ १२ १५ १८ २१ २४ २७ १४२ धर्मामृत ( सागार) क्षैरेयं यावकं स्तोकं कोष्ठशोधनकर्शनम् । पर्णे शरावे हस्ते वा भुञ्जीत ब्रह्मचारिणी ॥ चतुर्थेऽह्नि ततः स्नाता शुक्लमाल्याम्बरा शुचिः । इच्छन्ती भर्तृसदृशं पुत्रं पश्येत्पुरः पतिम् ॥ ऋतुस्तु द्वादश निशा : पूर्वास्तिस्रोऽथ निन्दिताः । एकादशी च युग्मासु स्यात्पुत्रोऽन्यासु कन्यका || मनुस्त्वाह— Jain Education International [ अष्टांगहृ. ( शारीर संस्थान ) १९, १०, १८-२६ ] 'ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः । चतुभिरितरैः सार्धं महोभिः सद्विगर्हितैः ॥ तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या । त्रयोदशी च शेषाः स्युः प्रशस्ता दश रात्रयः ||' [ मनुस्मृ. ३।४६-४७ ] इति । 'उपाध्यायोऽथ पुत्रीयं कुर्वीत विधिवद्विधिम् । नमस्कारपरायास्तु शूद्राया मन्त्रवर्जितम् || अवन्द्या एवं संयोगः स्यादपत्यं च कामतः । सन्तो ह्याहुरपत्यार्थं दम्पत्योः संगतं रहः ॥ दुरपत्यं कुलाङ्गारो गोत्रे जातं महत्यपि । इच्छेतां यादृशं पुत्रं तद्रूपचरितो च तौ ॥ चिन्तयेतां जनपदांस्तदाचारपरिच्छदान् । कर्मान्ते च पुमान् सर्पिः क्षीरशाल्योदनाशिनः ॥ प्राग्दक्षिणेन पादेन शय्यां मौहूर्तिकाज्ञया । आरोहेत्स्त्री तु वामेन तस्य दक्षिणपार्श्वतः ॥ तैलमाषोत्तराहारात्तत्र मन्त्रं प्रयोजयेत् । सान्तयित्वा ततोऽन्योन्यं संविशेतां मुदान्वितौ ॥ उत्ताना तन्मना योषित्तिष्ठेदङ्गे सुसंस्थितैः । यथा हि बीजं गृह्णाति दोषः स्वस्थानमाश्रितैः ॥ लिङ्गं तु सद्यो गर्भाया योन्यां बीजस्य संग्रहः । तृप्तिर्गुरुत्वं स्फुरणं शुक्रास्राननुबन्धनम् ॥ जब स्त्रीका मुख क्षीण किन्तु प्रसन्न हो, कटि प्रदेश और स्तनोंमें थोड़ा-सा कम्पन हो, आँख और को गलित-से प्रतीत हों, पुरुष समागमकी इच्छा हो तो स्त्रीको रजस्वला जानना चाहिए | जैसे दिन बीतनेपर कमल संकुचित हो जाता है वैसे ही ऋतुकाल बीतनेपर योनि संकुचित हो जाती है अतः वह वीर्यको ग्रहण नहीं करती। एक मास में जो रक्त संचित होता है वह ऋतुकालमें बाहर निकल जाता है । वह रक्त कुछ कालेपनको लिये हुए दुर्गन्ध रहित होता है | उस समय तीन दिन तक स्त्रीको अपने विचार पवित्र रखना चाहिए, अलंकार आदि धारण नहीं करना चाहिए, चटाई वगैरहपर सोना चाहिए, ब्रह्मचर्यपूर्वक रहना चाहिए और पेट साफ करनेके लिए हलका दूध में पकाया जौ पत्ते या सकोरे में लेना चाहिए। उसके बाद चतुर्थ दिन स्नान करके स्वच्छ सफेद वस्त्र और माला धारण For Private & Personal Use Only www.jainelibrary.org
SR No.001017
Book TitleDharmamrut Sagar
Original Sutra AuthorN/A
AuthorAshadhar
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy