SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ द्वादश अध्याय ( तृतीय अध्याय ) १४१ नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः । सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते ॥ यादृग्गुणेन भ; स्त्री संयुज्येत यथाविधि । तादृग्गुणा सा भवति समुद्रेणेव निम्नगा ॥ उत्पादनमपत्यस्य जातस्य परिपालने । प्रीत्यर्थं लोकयात्रायाः प्रत्यक्षं स्त्रीनिबन्धनम् ॥' [ मनुस्मृ. ९।२, ३, ५, ७, ९, ११, १३, १४, २२, २७ ] नीतिकारोऽप्यत्राह-'गृहकर्मविनियोगः परिमितार्थत्वमस्वातन्त्र्यं सदा च मातव्यञ्जनस्त्रीजनावरोध इति कुलवधूनां रक्षणोपाया इति ।'-नीतिवा. ३१-३२ । पुत्रोत्पादनविधिस्त्वयमष्टाङ्गहृदयोक्त: 'पूर्ण षोडशवर्षा स्त्री पूर्ण विशेन सङ्गता। शुद्धे गर्भाशये मार्गे रक्ते शुक्रेऽनिले हृदि ॥ वीर्यवन्तं सुतं सूते ततो न्यूनाब्दयोः पुनः । रोग्याल्पायुरधन्यो वा गर्भो भवति नैव वा ।। शुक्र शुक्लं गुरु स्निग्धं मधुरं बहुलं बहु । घृतमाक्षिकतैलाभं सद्गर्भायातवं पुनः ।। लाक्षारसशशास्त्राभं धौतं यच्च विरज्यते । शुद्धशुक्रातवं स्वस्थं संरक्तं मिथुनं मिथः ।। स्नेहैः पुंसवनैः स्निग्धं शुद्धं शीलितवस्तिकम् । नरं विशेषात् क्षीराज्यैर्मधुरौषधसंस्कृतैः ॥ नारी तैलेन मारैश्च पित्तलैः समुपाचरेत् । क्षामप्रसन्नवदनां स्फुरच्छोणिपयोधराम् ।। स्रस्ताक्षिकुक्षि पुंस्कामा विद्यात् ऋतुमती स्त्रियम् । पद्मं सोचमायाति दिनेऽतीते यथा तथा। ऋतावतीते योनिः स्याच्छुक्रं नातः प्रतीच्छति ।। मासेनोपचितं रक्तं धमनिभ्यामृतौ पुनः । ईषत्कृष्णं विगन्धं च वायुर्योनिमुखान्नुदेत् ।। ततः पुष्पेक्षणादेव कल्याणध्यायिनी त्र्यहम् । स्रजालङ्काररहिता दर्भसंस्तरशायिनी ।। वैद्यक ग्रन्थ अष्टांग हृदय में पुत्रोत्पादनकी विधि इस प्रकार कही है—पूर्ण सोलह वर्षकी स्त्रीका पूर्ण बीस वर्षके युवासे संयोग होनेपर वीर्यवान् पुत्र उत्पन्न होता है। इससे कम उम्रमें यदि सन्तान होती है तो वह रोगी और अल्पायु होती है। पुरुषका वीर्य सफेद, वजनदार, चिक्कण, मीठा, गाढ़ा, परिमाणमें बहुत और घी या मोमकी आभावाला हो तो गर्मधारणके योग्य होता है। स्त्रीका रज लाखके रसके समान या खरगोशके रक्तके समान आभावाला होता है। तथा धोनेपर दूर हो जाता है। शुद्ध रज और वीर्यवाले स्वस्थ दम्पति परस्परमें अनुरक्त होने चाहिए । तभी योग्य सन्तान उत्पन्न होती है। मनुष्यको औषधोंसे युक्त मीठा दूध पीना चाहिए और स्त्रीको तेल, उड़द तथा पित्त कारक पदार्थों का सेवन करना चाहिए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001017
Book TitleDharmamrut Sagar
Original Sutra AuthorN/A
AuthorAshadhar
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy