SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ९ १२ १५ १८ २१ २४ २७ १४० यथा धर्मामृत ( सागार ) क्रीणीयाद्यस्त्वत्यार्थ मातृपित्रोर्यमन्तिकात् । स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा ॥ या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया । उत्पादयेत्पुनर्भूत्वात् स पौनर्भव उच्यते ॥ सा चेदक्षतयोनिः स्याद्गतप्रत्यागतापि वा । पौनर्भवेण भर्त्रा सा पुनः संस्कारमर्हति ॥ मातापित्रविहीनो यस्त्यक्तो वा स्यादकारणात् । आत्मानं स्पर्शयेद्यस्मै स्वयं दत्तस्तु स स्मृतः ॥ यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत्सुतम् । स पारयन्नेव शवस्तस्मात्पारशवः स्मृतः ॥' Jain Education International [ मनुस्मृ. ९।१५९, १६०, १६६-१७८ ] तत्रात्मनो जात आत्मज इत्यन्वर्थतासिद्धयर्थं कुलस्त्रीरक्षायां नित्यं यतितव्यम् । तद्रक्षाविधिर्मनूक्तो 'अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् । विषये सज्यमानाश्च संस्थाप्या ह्यात्मनो वशे ॥ पिता रक्षति कौमारे भर्ता रक्षति यौवने । रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति ॥ सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः । द्वयोहि कुलयोः शोकमावहेयुररक्षिताः ॥ स्वां प्रसूति चरित्रं च कुलमात्मानमेव च । स्वं च धर्मं प्रयत्नेन जायां रक्षणे हि रक्षति ॥ यादृशं भजते हि स्त्री सुतं सूते तथाविधम् । तस्मात् प्रजाविशुद्धयर्थं स्त्रियं रक्षेत्प्रयत्नतः ॥ अस्य संग्रहे चैनां व्यये चैव नियोजयेत् । शौचे धर्मेऽन्नपङ्क्त्यां च पारिणाह्यास्य रक्षणे ॥ पानं दुर्जनसंसर्गः पत्या च विरहोsटनम् । स्वप्नोऽन्यगेहे वासश्च नारीसंदूषणानि षट् ॥ विधान किया है | अतः सधर्मिणीमें पुत्र उत्पन्न करनेसे जब पति-पत्नीका धर्म समान होगा तो पुत्रके भी संस्कार उत्तम होंगे। तथा उत्तम संस्कारोंके साथ पुत्रको कुलाचार और लोकव्यवहारका ज्ञान करानेका भी प्रयत्न करना चाहिए । पुत्रको उत्पन्न कर देनेसे ही पिताका कर्तव्य पूरा नहीं होता । और न उसके लिए बहुत सा धन कमाकर रख देनेसे ही कर्तव्य पूरा होता है । कर्तव्य पूरा होता है पुत्रको लोकव्यवहार और कुलके आचारमें चतुर बनानेसे, साथ ही उसे ऐसा शिक्षित करनेसे कि वह बुरी संगति में पड़कर दुराचारी न बने । इसके लिए पिताको प्रारम्भ से ही सावधान रहना होता है । पुत्रोत्पत्तिसे पहले विवाह करते समय यह ज्ञान होना जरूरी है कि विवाह कितनी उम्र में करना चाहिए और विवाह के बाद पतिपत्नीका सम्बन्ध कैसा होना चाहिए। सन्तान किस तरह पैदा होती है, यह सब ज्ञान विवाहसे पहले करा देना आवश्यक है । इससे युवक और युवती सावधान हो जाते हैं । For Private & Personal Use Only www.jainelibrary.org
SR No.001017
Book TitleDharmamrut Sagar
Original Sutra AuthorN/A
AuthorAshadhar
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy