SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ द्वादश अध्याय ( तृतीय अध्याय) [पुत्रस्योत्पादनादि-] प्रयत्नविधिमाह प्रयतेत समिण्यामुत्पादयितुमात्मजम् । व्युत्पावयितुमाचारे स्ववस्त्रातुमथापथात् ॥३०॥ समिण्यां-समानो धर्मोऽस्या नित्यमस्तीति नित्ययोगे इन् । कुलस्त्रियामित्यर्थः । यन्मनु: 'विशिष्टं कुत्रचिद् बीजं स्त्रोयोनिस्त्वेव कुत्रचित् । उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते ॥' [ मनुस्मृ. ९।३४ ] आत्मजं-औरसं पुत्रं क्षेत्रजादीनामनभ्युपगमात् । स्मृतिकारा हि द्वादश पुत्रानाहुः । यन्मनुः 'औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवास्तु षट् ॥ कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा। स्वयं दत्तश्च शौद्रश्च षट् दायादबान्धवाः ।। स्वक्षेत्रे तु संस्कृतायां तु स्वयमुत्पादयेद्धि यम् । तमौरसं विजानीयात्पुत्रं प्रथमकल्पितम् ॥ यस्तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा । स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ।। माता पिता वा दद्यातां यमद्भिः पुत्रमापदि । सदृशं प्रीतिसंयुक्तं स ज्ञेयो दात्रिमः सुतः ।। सदृशं तु प्रकुर्याद्यं गुणदोषविचक्षणम् । पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयस्तु कृत्रिमः ।। उत्पद्यते गृहे यस्य न च ज्ञायेत कस्यचित् । स्वगृहे गूढ उत्पन्नः तस्य स्याद्यस्य तल्पजः ।। त्सृष्टं ताभ्यामन्तरेण वा। यं पुत्रं परिगृह्णीयादपविद्धः स उच्यते ।। पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः । तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवम् ॥ या गर्भिणी संस्क्रियते ज्ञाताज्ञाताऽपि वा सती। वोढुः स गर्भो भवति सहोढ इति चोच्यते । ही रमणकी अत्यधिक इच्छा होनेपर ही विषयभोग करना चाहिए। उसकी अति करनेसे ही क्षय आदि रोग होते हैं और इस तरह धर्म-कर्म, धन और शरीर मिट्टीमें मिल जाते हैं ॥२९॥ अब पुत्र उत्पन्न करने आदिकी विधि कहते हैं दशनिक श्रावक अपनी धर्मपत्नीमें औरस पुत्रको उत्पन्न करनेका प्रयत्न करे। अपनी तरह उसे कुल और लोकके व्यवहारमें उत्कृष्ट ज्ञान देनेका प्रयत्न करे । तथा अपनी ही तरह उसे कुमार्गसे बचानेका प्रयत्न करें ॥३०॥ विशेषार्थ-अपनी धर्मपत्नीसे पुत्रोत्पत्तिका प्रयत्न तो सभी करते हैं। किन्तु ग्रन्थकारने सधर्मिणी शब्दका प्रयोग किया है जो बतलाता है कि जिसका धर्म अपने समान होता है वह सधर्मिणी ही धर्मपत्नी होती है। पहले भी ग्रन्थकारने साधर्मीको ही कन्या देनेका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001017
Book TitleDharmamrut Sagar
Original Sutra AuthorN/A
AuthorAshadhar
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy