SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १०२ धर्मामृत ( सागार ) धीर:-अविकारप्रकृतिः । समयभक्तितः । तथाहि'सम्प्रत्यस्ति न केवली किल कलौ त्रैलोक्यचूडामणि ___स्तद्वाचः परमासतेऽत्र भरतक्षेत्रे जगद् द्योतिकाः। सद्ररत्नत्रयधारिणो यतिवरास्तासां समालम्बनं, तत्पूजा जिनवाचि पूजनमतः साक्षाज्जिनः पूजितः ।।' [पद्म. पञ्च. १२६८] ॥६५॥ अथ ज्ञानतपसोः पृथक् समुदितयोश्च तद्वतां च पूज्यत्वे युक्तिमाह___ ज्ञानमच्यं तपोऽङ्गत्वात्तपोऽयं तत्परत्वतः। द्वयमच्यं शिवाङ्गत्वात्तद्वन्तोऽा यथागुणम् ॥६६॥ ज्ञानं साधकस्थं, तपः नैष्ठिकस्थम् । तत्परत्वतः-ज्ञानातिशयहेतुत्वात् , तत् ज्ञानं परममुत्कृष्टं यस्मादिति व्युत्पत्याश्रयणात् । द्वयं गणाधिपस्थम् । अत्राहुः श्रीसोमदेवपण्डिताः 'भुक्तिमात्रप्रदाने तु का परीक्षा तपस्विनाम् । ते सन्तः सन्त्वसन्तो वा गृही दानेन शुद्धयति ।। सर्वारम्भप्रवृत्तानां गृहस्थानां धनव्ययः। बहुधास्ति ततोऽत्यर्थं न कर्तव्या विचारणा ।। यथा यथा विशिष्यन्ते तपोज्ञानादिभिर्गुणैः । तथा तथाधिकं पूज्या मुनयो गृहमेधिभिः ।। दैवाल्लब्धं धनं धन्यैर्वप्तव्यं समयाश्रिते। एको मुनि वेल्लभ्यो न लभ्यो वा यथागमम् ।। उच्चावचजनः प्रायः समयोऽयं जिनेशिनाम् । नैकस्मिन् पुरुष तिष्ठेदेकस्तम्भ इवालयः ।। ते नाम स्थापनाद्रव्यभावन्यासैश्चतुर्विधाः । भवन्ति मुमयः सर्वे दानमानादिकर्मसु ।। उत्तरोत्तरभावेन विधिस्तेषु विशिष्यते । पुण्यार्जने गृहस्थानां जिनप्रतिकृतिष्विव ॥ [ सो. उपा., ८१८-८२४ ] विशेषार्थ-शुभ भावसे पुण्यबन्ध और अशुभ भावसे पापबन्ध होता है यह सब जानते हैं । अतः मुनियोंके प्रति यदि भाव खराब होते हों तो कलिकालमें जिनशासनको धारण करनेवाले ये मुनि जिनकी तरह मान्य हैं इस अनुराग भावसे अपने भावोंको उनके प्रति बिगड़नेसे रोकना चाहिए ।।६।। ज्ञान और तपके पृथक् -पृथक् तथा सम्मिलित रूपसे पूज्य होनेमें तथा ज्ञानी, तपस्वीके पूज्य होनेमें युक्ति देते हैं तपका कारण होनेसे ज्ञान पूज्य है और ज्ञानकी अतिशयका कारण होनेसे तप पूज्य है और मोक्षका कारण होनेसे ज्ञान और तप दोनों पज्य हैं तथा ज्ञानी, तपस्वी और ज्ञान तथा तप दोनोंसे युक्त महात्माओंको जो-जो गुण जिसमें अधिक हो उस-उस गुणके कारण विशेष रूपसे पूजना चाहिए ।।६।। विशेषार्थ-ज्ञान और तप दोनों परस्परमें एक दूसरेके साधक हैं। यदि ज्ञानी न हों तो पूजा-प्रतिष्ठा, शास्त्रचर्चा वगैरह बन्द हो जाये । ज्ञानके होनेसे ही सम्यक् तप होता है, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001017
Book TitleDharmamrut Sagar
Original Sutra AuthorN/A
AuthorAshadhar
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy