SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ६६ धर्मामृत ( सागार) जिनो देवता येषां ते जैनास्तेषां कुलं पूर्वपुरुषपरम्पराप्रभवो वंशस्तत्र जिनोक्तगर्भाधानादिनिर्वाणपर्यन्तक्रियामन्त्रसंस्कारयोग्यो महान्वय इत्यर्थः । आधानादिक्रिया आर्षोक्ता यथा 'आधानं प्रीतिसुप्रीति तिर्मोदः प्रियोद्भवः। नामकर्म वहिर्यानं निषद्या प्राशनं तथा ॥ व्यष्टिश्च केशवापश्च लिपिसंख्यानसंग्रहः । उपनीतिव्रतं चर्या व्रतावतरणं तथा ।। विवाहो वर्णलाभश्च कुलचर्या गृहीशिता । प्रशान्तिश्च गृहत्यागे दीक्षाद्यं जिनरूपता ।। मौनाध्ययनवृत्तत्वं तीर्थकृत्वस्य भावना। गुरुस्थानाभ्युपगमो गणोपग्रहणं तथा ।। स्वगुरुस्थानसंक्रान्तिनिःसङ्गात्मभावना। योगनिर्वाणसंप्राप्तिोगनिर्वाणसाधनम् ॥ इन्द्रोपपादाभिषेको विधिदानं सुखोदयः । इन्द्रत्यागावतारौ च हिरण्योत्कृष्टजन्मता ।। मन्दरेन्द्राभिषेकश्च गुरुपूजोपलम्भनम् । यौवराज्यं स्वराज्यं च चक्रलाभो दिशाञ्जयः ।। चक्राभिषेकसाम्राज्ये निष्क्रान्तिर्योगसंमहः। आर्हन्त्यं तद्विहारश्च योगत्यागोऽग्रनिर्वृतिः ।। त्रयः पञ्चाशदेता हि मता गर्मान्वयक्रियाः । गर्भाधानादि-निर्वाणपर्यन्ताः परमागमे।।' [ महापु. ३८।५२-६३ ] अजैन कुले जातं प्रतित्विमाः 'अवतारो वत्तलाभः स्थानलाभो गणग्रहः । पूजाराध्य-पुण्ययज्ञो दृढ़चर्योपयोगिता ॥ इत्युद्दिष्टाभिरष्टाभिरुपनीत्यादयः क्रियाः । चत्वारिंशत्प्रमायुक्तास्ताः स्युर्दीक्षान्वयक्रियाः || तास्तु कन्वया ज्ञेया या प्राप्याः पुण्यकर्तृभिः । फलरूपतया वृत्ताः सन्मार्गाराधनस्य वै ॥ सज्जातिः सद्गहित्वं च पारिवाज्यं सुरेन्द्रता। साम्राज्यं परमाहंन्त्यं परं निर्वाणमित्यपि ।।' [ महापु. ३८।६४-६७ ] गुणैः-सम्यक्त्वादिभिः । अयत्नोपनतैः-प्रयत्नमन्तरेण प्राप्तः सहजैरित्यर्थः । स्फुरन्ति-लोकचित्ते चमत्कारं कुर्वन्ति । यत्पठन्ति_ 'भवे भवे यदभ्यस्तं दानमध्ययनं तपः । तेनैवाभ्यासयोगेन तदेवाभ्यस्यते पुनः ॥' [ विशेषार्थ-दो तरहके भव्य पुरुष होते हैं-एक जो जैन कुलमें जन्मे हैं और दूसरे जो अन्य धर्मावलम्बी ऐसे कुलमें जन्मे हैं जिसमें विद्या और शिल्पसे आजीविका नहीं होती। विद्यासे यहाँ आजीविकाके लिए गीत आदि विषयक शास्त्र और शिल्पसे बढ़ई-लुहार आदि Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001017
Book TitleDharmamrut Sagar
Original Sutra AuthorN/A
AuthorAshadhar
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy