SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 'वेयणाए पस्से कम्मे' इत्यादि ( ४, १,४५) । २. कर्मकारक में कहीं बहुवचन के अन्त में 'ए' तथा स्त्रीलिंग में 'ओ' देखा गया है जैसेअत्थे (अर्थान्) जाणदि (५,५,७ व ८८ ) । को णओ के बंधे (कान् बन्धान् ) इच्छदि (५,६,३) । णेगम-ववहार-संगहा सव्वे बंधे (सर्वान् बन्धान् ) (५,६,४) । स्त्रीलिंग में — को णओ काओ कदीओ (काः कृती:) इच्छदि (४,१, ४७) । णेगम-ववहार-संगहा सव्वाओ (सर्वाः ) ( ४, १,४८) । ३. तृतीया विभक्ति के बहुवचन में 'भिस्' के स्थान में 'हि' देखा जाता है । जैसेमिथ्यादृष्टिभिः = मिच्छादिट्ठीहि (१,४, २ तथा ११ व २ ) । संयतासंयतः = संजदासंजदेहि (१,४,७) । कतिभिः कारणैः = कदिहि कारणेहि (१,६ - ६, ६ व १० आदि) । त्रिभिः कारणैः = तीहि कारणेहि (१,६ - ६, ७) । द्विवचन में बहुवचन का ही उपयोग हुआ है जैसेसमुद्घातोपपादाभ्यां = समुग्घाद उववादेहि (२,७,१० ) । ४. पंचमी विभक्ति में एक वचन के अन्त में 'आ' और 'दो' देखा जाता है । जैसे— नियमात् णियमा ( १, १, ८३ तथा ८५ व ८८ एवं १, ६-६, ४३) । नरकात् = णिरयादो (१,६ - ६, २०३ व २०६,२०९ ) । == द्रव्यतः = : दव्वदो ( ४, २, ४,२ व ६ ) | क्षेत्रतः = खेत्तदो (४,२, ५, ३ व १२, १५, १६ आदि) । ५. षष्ठी बहुवचन के अन्त में कहीं पर ( सर्वनाम पदो में ) 'सिं' देखा जाता है । जैसेएषाम् = इमेसि (१,१,२) । एतेषाम् = एदेसि ( १, १, ५, १, ६ - ८, ५ तथा २,१,१) । तेषाम् = तेसिं (५,६,६५) । परेषां = परेसि ( ५, ५,८८) । एतासाम् = एदासि ( १, ६ १, ५ व ६, १२, १५, १८ आदि) । अन्यत्र 'णं' या 'हं' भी देखा जाता है । जैसे— जीवसमासानां जीवसमासाणं ( १, १, ५ व ३-४) । प्रकृतीनां = पथडीणं ( १, ६-२,६४ व ६६, ६८ आदि) । कर्मणां=कम्माणं (१,६-८, ५) । द्वयोः = दोण्हं (१,६-२,१८ ) । चतुर्णां चदुण्हं (१,५,१२ व १६) । पञ्चानां = पंचहं (१,६, २-५) । षण्णां = छण्हं (१,६ - २,७ व ११) । नवानां - नवहं (१,६-२,७) । एक वचन में 'स्य' के स्थान में 'स्स' देखा जाता है । जैसे— लोकस्य = लोगस्स (१,३,३-५) । ३० / षट्खण्डागम- परिशीलन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001016
Book TitleShatkhandagama Parishilan
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages974
LanguageHindi
ClassificationBook_Devnagari & Ethics
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy