________________
जज्ज -वर्जयित्वा बज्ज (१,६-२,१४ व २३,२६,२६,३२,३५ आदि)। f=ण्ण-वर्ण-वण्ण (१,६-१,२८ व ३७ तथा ५,५,११७ व १२७) ।
चूर्ण =चुण्ण (२,१,६५) । प्रा० श० १।२।४० स्वर ह्रस्व
उदीर्णा= उदिण्णा (४,२,१०,४ व ६,११ आदि)। तं-ट्ट-परिवर्त परियट्ट (१,५,४) ।
परिवर्तना=परियट्टणा (४,५,५५ तथा ५,५,१३)। त-त्त-परिवर्तमानपरियमाण (४,२,७,३२) । धं-ड्ढ--वर्धमान-वड्ढमाण (४,१,४४)। पप्प-तर्पणादीनां तप्पणादीणं (५,५,१८) । र्भ-भ-गर्भोपक्रान्तिकेषु-गब्भोवक्कंतिए सु (१,६-६,१७ तथा १८ व २५ आदि)
दर्भण- दन्भेण (५,६,४१)।
दुर्भिक्षं दुब्भिक्खं (५,५,७६ व ८८)। मम्म -कर्म-कम्म (१,६-१,१ व २०-२४) ।
धर्म-धम्म (४.१,५५ तथा ५,५,१३ व १५६) । र्य=ज्ज-पर्याप्ताः -पज्जत्ता (१,१,३४ व ३५) । लल्ल -निर्लेपन =णिल्लेवण (५,६,६५२-५३) । वं-व्व-पूर्व-पर्व = पुव्व-पव्व (५,५,६०)। र्ष-स्स-वर्ष-वस्स (२,२,२)। व्य--व्व-कर्तव्यः ---कादव्वो (१,६-४,१ व १,४-५,१ तथा ५,६,६४३ कायव्वा )
ज्ञातव्यानि --णायादव्वाणि (५,६,६६)। श्न--- एण-प्रश्नव्याकरण = पण्णवागरण (५,६,१६)। ष्ट --दृष्टयः दिट्ठी (१,१,६-१२)। ष्ण-ह-कृष्ण =किण्ह (१,१,१३६ व १३७ तथा १,२,१६२ व १,३,७२) । स्क-ख-स्कन्ध-- खंध (५,६,६७ व १०४) । स्त-..थ-स्तव-स्तुति ..थय-थुदि (४,१,५५ व ५,५,१३)। स्थ-ठ-स्थान-ठाण (१,६-२,१,५,७,६ आदि)।
स्थापनाकृतिः--ठवणकदी (४,१,४६ व ५२) । स्न- ण-स्निग्धःणिद्ध (१,६-१,४० व ५,६,३२-३६) । स्प-प-स्पर्श पास (१,६-१,४०) । स्प ..फ-स्पर्श =- फास (५,३,१-५ व ६-३३)। 'स्प.. फो-स्पर्शनानुगमेन - फोसणाणुगमेण (१,४,१) ।
स्पृष्टं -फोसिदं (१,४,२ व ३,५,७,९ आदि) । स्मृ:- स--- स्मृतिः - सदी (५,५,४१) । ह्म म्ह-ब्रह्म ==बम्ह (५,५,७०)। ह्वः= भ-जिह्वन्द्रिय -- जिभिदिय (५,५,२६ व २७,३०,३२ एवं ३४) । १. कर्ता कारक (प्रथमा) के एकवचन के अन्त में क्वचित् 'ए' देखा गया है । जैसे-- 'इंदिए, काए जोगे' इत्यादि (१,१,१ व २,१,२)।
षटखण्डागम : पीठिका/ २६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org