SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ नवम अध्याय ६७७ अथ कल्याणकपञ्चकक्रियानिश्चयार्थमाह साधन्तसिद्धशान्तिस्तुतिजिनगर्भजनुषोः स्तुयाद् वृत्तम् । निष्क्रमणे योग्यन्तं विदि श्रुताद्यपि शिवे शिवान्तमपि ॥७॥ साद्यन्तेत्यादि-क्रियाविशेषणमिदम् । जिनगभंजनुषोः-तीर्थकृतां गर्भावतरणे जन्मनि च । पुनर्जन्मकल्याणक्रियाप्रतिपादनं पञ्चानामप्येकत्र संप्रत्ययार्थम् । योग्यन्तं-सिद्धचारित्रयोगिशान्तिभक्तयः कार्या इत्यर्थः । विदि ज्ञानकल्याणे। श्रताद्यपि-सिद्धश्रतचारित्रयोगिनिर्वाणशान्तिभक्तयः कार्या इत्यर्थः ॥७ ॥ • अथ पञ्चत्वप्राप्तऋष्यादीनां काये निषेधिकायां च क्रियाविशेषनिर्णयमार्यायुग्मेन विधत्ते वपुषि ऋषेः स्तोतु ऋषीन् निषेधिकायां च सिद्धशान्त्यन्तः। सिद्धान्तिनः श्रुतादीन् वृत्तादीनुतरवतिनः ॥७२॥ द्वियुजः श्रुतवृत्तादीन् गणिनोऽन्तगुरून् श्रुतादिकानपि तान् । समयविदोऽपि यमादोंस्तनुक्लिशो द्वयमुखानपि द्वियुजः ॥७३॥ ऋषः-सामान्यसाधोरर्थान्मृतस्य । ऋषीन्-योगिनः। सिद्धशान्त्यन्तः-सिद्धभक्तिशान्तिभक्त्योर्मध्ये योगिभक्ति कुर्यादित्यर्थः। सिद्धान्तिनःश्रुतादीन् । अत्रोत्तरत्र च वपुषीत्याद्यनुवर्तनीयम् । ततोऽयमर्थः । कथं सैद्धान्तस्य ऋषेः काये निषेधिकायां च सिद्धशान्त्योर्मध्ये श्रुतमृषीश्च स्तुयात् । सिद्धश्रुत- १५ योगिशान्तिभक्तीः कुर्यादित्यर्थः । वृत्तादीन्-सिद्धचारित्रयोगिशान्तिभक्तीविदध्यादित्यर्थः ॥७२॥ द्वियुजःसिद्धान्तोत्तरवतभाजः। श्रतवत्तादीन-सिद्धश्रुतचारित्रयोगिशान्तिभक्तीः प्रयुञ्जीतेत्यर्थः । अन्तगणीन् अन्तगणिनाचार्यस्तुत्यतया तान् । अन्तगणीन् ऋषीन् । सिद्धश्रतयोग्याचार्यशान्तिभक्तीः कुर्यादित्यर्थः। १८ समयविद:-सिद्धान्तज्ञस्याचार्यस्य च ऋषः। अपि यमादीन-चारित्रादीनपि अन्तगणिऋषीन् स्तुयात् । सिद्धचारित्रयोग्याचार्यशान्तिभक्तीरावहेदित्यर्थः । तनुक्लिश:-कायक्लेशिनः आचार्यस्य च ऋषेः । द्वयमुखानपि सिद्धश्रुतचारित्रयोग्याचार्यशान्तिभक्ती रचयेदित्यर्थः। द्वियुजः-सैद्धान्तस्य कायक्लेशिनश्चा- २१ चार्यस्य ऋषेः । उक्तं च ___ 'काये निषेधिकायां च मुनेः सिद्धर्षिशान्तिभिः । उतरवतिनः सिद्धवृत्तर्षिशान्तिभिः क्रियाः ॥ पंचकल्याणकके दिनों में की जाने योग्य क्रिया बताते हैं तीर्थंकरोंके गर्भकल्याणक और जन्मकल्याणकके समय श्रमणों और श्रावकोंको सिद्धभक्ति, चारित्रभक्ति और शान्तिभक्ति पूर्वक क्रिया करनी चाहिए । तपकल्याणकमें सिद्धभक्ति, चारित्रभक्ति, योगिभक्ति और शान्तिभक्ति करनी चाहिए। ज्ञानकल्याणकमें सिद्धभक्ति, श्रुतभक्ति, चारित्रभक्ति, योगिभक्ति और शान्तिभक्ति करनी चाहिए। तथा निर्वाण कल्याणकमें और निर्वाण क्षेत्रकी वन्दनामें सिद्धभक्ति, श्रुतभक्ति, चारित्रभक्ति, योगिभक्ति, निर्वाणभक्ति और शान्तिभक्ति करनी चाहिए। इन भक्तियोंके साथ उस उस कल्याणक सम्बन्धी क्रिया करनी चाहिए ॥७१।। ___ मरणको प्राप्त ऋषि आदिके शरीर तथा निषेधिका (समाधिस्थान) के विषयमें की जानेवाली क्रियाओंको दो पद्योंसे कहते हैं सामान्य साधुका मरण होनेपर उसके शरीर तथा समाधिभूमिकी वन्दना सिद्धभक्ति, योगिभक्ति और शान्तिभक्तिको क्रमसे पढ़कर की जाती है। यदि सिद्धान्तवेत्ता सामान्य १. योगिशा-भ. कु. च.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001015
Book TitleDharmamrut Anagar
Original Sutra AuthorN/A
AuthorAshadhar
PublisherBharatiya Gyanpith
Publication Year1977
Total Pages794
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy