SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ પ્રતિક્રમણ-વિધિદર્શક પ્રાચીન ગાથાઓ૦૬૩૧ इगाइगुणतीसूणयं पि न सहो न पंचमासमवि । एवं चउ-ति-ति-दुमासं न समत्थो एगमासं पि || २४ ॥ जा तं पि तेरसूणं, चउतीसइमाइअ दु-हाणीए । जा चउत्थं तो आयंबिलाइ जा पोरिसि नमो वा ॥ २५ ॥ जं सकं तं हियए धरेत्तु पारेत्तु पेहए पोत्ति । दाउं वंदणमसढो, तं चिअ पच्चक्खए विहिणा ॥ २६ ॥ 'इच्छामो अणुसाढि'ति भणिय उवविसिअ पढइ तिण्णि थुई । मिउसद्देणं सक्कत्थयाइ तो चेइए वन्दे ॥ २७ ॥ अह पक्खिअं चउद्दसि-दिणम्मि पुव्वं व तत्थ देवसिअ । सुत्तं तं पडिक्कमिडं, तो सम्ममिमं कर्म कुणइ ॥ २८ ॥ मुहपोत्ती वंदणयं, संबुद्धा खामणं तहाऽऽलोए । वंदण-पत्तेयक्खामणं च वंदणयमहसुत्तं ॥ २९ ॥ सुतं अब्भुट्ठाणं, उस्सग्गो पुत्ति-वंदणं तह य । पज्जतिय-खामणयं, तह चउरो थोभ-वंदणया ॥ ३० ॥ पुव्वविहिणेव सव्वं, देवसिअं वंदणाइ तो कुणइ । सेज्जसुरी-उस्सग्गे, भेओ संतिथय-पढणे अ ॥ ३१ ॥ एवं चिअ चउमासे, वरिसे अ जहक्कम विही णेओ । पक्ख-चउमास-वरिसेसु नवरि नामंमि नाणत्तं ॥ ३२ ॥ तह उस्सग्गो जोआ, बारस वीसा समंगलिग चत्ता । संबुद्ध-खामणं ति-पण-सत्त साहूण जहसंखं ॥ ३३ ॥" અર્થ : અહીં પાંચ આચારોની વિશુદ્ધિના હેતુએ સાધુ અને શ્રાવક ગુરુની સાથે અથવા ગુરુનો યોગ ન હોય તો એકલો પણ પ્રતિક્રમણ કરે. ૧. (તેમાં પ્રથમ) ચૈત્ય વગેરેને વંદન કરીને (અર્થાત્ ચાર થોઇએ દેવવંદન કરીને પછી) “ભગવાહ' પ્રમુખ ચાર ખમાસમણ દઈને, પૃથ્વી પર मस्त स्थापी सर्व मतियारोन ('सपस्स. वि' सूत्रथी) मिथ्या हुकृत हे. २. (त्याराह) समय (रेमि मत' सूत्र)-पूर्व ६२७मि. i Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy