SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ४४०. श्री श्राद्ध-प्रतिमा -सूत्रप्रपोपटी-3 [६. आहुति-त्रयम्] ॐ स्वाहा ॐ स्वाहा ॐश्रीपार्श्वनाथाय स्वाहा ॥ [१८] [७. विधि-पाठः] ___एषा शान्तिः प्रतिष्ठा-यात्रा-स्नात्राद्यवसानेषु शान्तिकलशं गृहीत्वा कुङ्कुम-चन्दन-कर्पूरागुरु-धूप-वास-कुसुमाञ्जलि-समेतः स्नात्र-चतुष्किकायां श्रीसङ्घसमेतः शुचि-शुचि-वपुः पुष्प-वस्त्रचन्दनाभरणालङ्कृतः पुष्पमालां कण्ठे कृत्वा, शान्तिमुद्घोषयित्वा, शान्तिपानीयं मस्तके दातव्यमिति ॥ (१९) [८. प्रास्ताविक-पद्यानि] (Guald) नृत्यन्ति 'नृत्यं मणि-पुष्प-वर्ष, सृजन्ति गायन्ति च मङ्गलानि । स्तोत्राणि गोत्राणि पठन्ति मन्त्रान्, कल्याणभाजो हि जिनाभिषेके ॥१॥ [२०] (ul) शिवमस्तु सर्वजगतः, पर-हित-निरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः ॥२॥ [२१] अहं गोबालय-माया, सिवादेवी तुम्ह नयर-निवासिनी (णी) अम्ह सिवं तुम्ह सिवं, असिवोवसमं सिवं भवतु ॥३॥ स्वाहा (२२) १. 32सी प्रतियोमा 'स्नात्र' ५६ नथी.. २. 32603 प्रतिमोभा 'पुष्प' श६ नथ.. . 3. 'नित्यं' ५i. ૪. આ પછીનાં પડ્યો જૂની પ્રતિઓમાં જોવામાં આવતાં નથી. ५. 'गोवालय-माया' ५iत२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy