SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ બૃહચ્છાન્તિ ૦૪૩૯ शान्तिः शान्तिकरः श्रीमान्, शांतिं दिशतु मे गुरुः । शान्तिरेव सदा तेषां येषां शान्तिगृहे गृहे ॥२॥ [१४] " (गाथा) उन्मृष्ट- रिष्ट-दुष्ट-ग्रह- गति - दुःस्वप्न- दुर्निमित्तादि । सम्पादित-हित-सम्पन्नाम-ग्रहणं जयति शान्तेः ॥३॥ [१५] [५. शान्ति-व्याहरणम् ] (गाथा) श्रीसङ्घ- जगज्जनपद- राज्याधिप - राज्य - सन्निवेशानाम् । गोष्ठी - पुरमुख्याना, व्याहरणैर्व्याहरेच्छान्तिम् ॥१॥ (१६) श्री श्रमणसङ्घस्य शान्तिर्भवतु । श्रीजनपदानां शान्तिर्भवतु । श्रीराज्याधिपानां शान्तिर्भवतु । श्रीराज्यसन्निवेशानां शान्तिर्भवतु । श्रीगोष्ठिकानां शान्तिर्भवतु । श्री पुरमुख्याणां शान्तिर्भवतु । श्रीपुरजनस्य शान्तिर्भवतु । श्रीब्रह्मलोकस्य शान्तिर्भवतु ।" ॥२॥ [ १७ ] १. ग्रहे पाठां. २. पाहा. 3. श्री सङ्घ - जगज्जनपद- राज्याधिराज्यं सन्निवेशानाम् । गोष्ठी-पुर-मुख्यानां व्याहरणैर्व्याहरेच्छान्तिम् ॥ ४. राजाधिप - राज - सन्निवेशानाम् - अर्हदभिषेकविधिः पृ० १११. ૫. અહીં બીજાં પણ ઘણાં વધારાનાં પદો જોવામાં આવે છે, પણ તે ઉપરના વિધિસૂત્રને જોતાં સંગત નથી. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy