SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ४३८. श्री श्राद्ध-प्रतिम-सूत्र प्रणोपटी-3 स्कन्द-विनायकोपेता ये चान्येऽपि ग्राम-नगर-क्षेत्र'-देवताऽऽदयस्ते सर्वे प्रीयन्तां प्रीयन्ताम् अक्षीण-कोश-कोष्ठागारा नरपतयश्च भवन्तु स्वाहा ॥(९) (७) ॐ पुत्र-मित्र-भ्रातृ-कलत्र-सुहृत-स्वजन-सम्बन्धिबन्धुवर्ग-सहिता नित्यं चामोद-प्रमोद -कारिणः [ भवन्तु स्वाहा ॥ (१०) (८) अस्मिश्च भूमण्डलाय, तन-निवासि-साधु-साध्वीश्रावक-श्राविकाणां रोगोपसर्ग-व्याधि-दुःख-दुभिक्ष५दौर्मनस्योपशमनाय शान्तिर्भवतु ॥ (११) (९) ॐ तुष्टि-पुष्टि-ऋद्धि-वृद्धि-माङ्गल्योत्सवाः सदा [भवन्तु ], प्रादुर्भूतानि पापानि शाम्यन्तु २ दुरितानि, शत्रवः पराङ्मुखा भवन्तु स्वाहा ॥ (१२) [४. श्रीशान्तिनाथ-स्तुतिः] [अनुष्टुम्] श्रीमते शान्तिनाथाय, नमः शान्तिविधायिने । त्रैलोक्यस्यामराधीश-मुकुटाभ्यर्चिताङ्घये ॥१॥ [१३] १. ओ5 प्रतिभा 'क्षेत्र' श०६ नथी.. ૨. કોઈક પ્રતિઓમાં આ પાઠ નથી. 3. सहा 'भ्रातृ-पुत्र-मित्र-कलत्र' मेवो भ वाम मावे छे. ४. ओ प्रतिभा ॥ ५६ नथी. ५. ओ प्रतिमा मा ५६ नथी. ૬. કોઈક પ્રતિમાં નીચેનો પાઠ વધારે જોવામાં આવે છે : "क्षेमं भवतु सुमिक्षं सस्यं निष्पद्यतां जयतु धर्मः । शाम्यन्तु सर्वे रोगो ये केचिदुपद्रवा लोके ॥ ग्रहाः प्रणश्यन्ति भयानि यान्ति, न दुष्ट-देवाः परिलधयन्ति । सर्वाणि कार्याणि प्रयान्ति सिद्धि, जिनेश्वराणां पद-पूजनेन ॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy