________________
બૃહચ્છાન્તિ ૪૩૭
मेधा- विद्या साधनप्रवेश-निवेशनेषु' सुगृहीत-नामानो जयन्तु ते जिनेन्द्राः ॥ [६]
(४) ॐ रोहिणी-प्रज्ञप्ति-वजशृङ्खला-वजा-ङ्कशीअप्रतिचक्रा'-पुरुषदत्ता' काली-महाकाली-गौरी-गान्धारीसर्वास्त्रमहाज्वाला-मानवी-वैरोट्या-अच्छुप्ता-मानसी-महामानसी षोडश विद्यादेव्यो' रक्षन्तु वो नित्यं स्वाहा ॥ [७]
(५) ॐ आचार्योपाध्याय प्रभृति-चातुर्वर्णस्य श्री श्रमणसङ्घस्य शान्तिर्भवतु तुष्टिर्भवतु पुष्टिर्भवतु ॥ (८)
(६) ॐ ग्रहाश्चन्द्र-सूर्याङ्गारक बुध-बृहस्पति-शुक्रशनैश्चरराहु-केतु सहिताः सलोकपालाः सोम-यम वरण-कुबेर-वासवादित्य
१. 3260.5 प्रतिमाम 'धृति-कीर्ति-लक्ष्मी-मेधा-विद्यासाधन-प्रवेश-निवेशनेषु' मेवो ५६
જોવામાં આવે છે. २. 'जयन्ति ते जिनवरेन्द्राः' मेवो पाठ भणे छे. 3. तथा च 'ॐ श्रीरोहिणी' अवो ५8 ५। भणे छे. ४. 'चक्रेश्वरी' ५i. ५. 'नरदत्ता' ५i. ६. सर्वास्त्रामहाज्वाला ५४i. ७. 'एताः षोडशविद्याऽधिष्ठायिका देव्यो' ५i. ૮. કોઈક પ્રતિમાં આ આંખો મંત્ર નથી. શ્રીસકલચંદ્ર-કૃત પ્રતિષ્ઠાકલ્પમાં જણાવ્યું છે કે
"रोहिणी प्रथमा तासु, प्रज्ञप्तिर्वज्रशृंखला । वज्रांकुशाऽप्रतिचका, समं पुरुषदत्तया ॥१॥ काली तथा महाकाली, गौरी गांधायथापरा । ज्वालामालिनी मानवी, वैरोट्या चाच्युता मता ॥२॥ मानसी च महामानस्येता देवता मताः ।
अभिषेकोत्सवे जैने, यथास्थानमनिंदिताः ॥३॥" ९-१० -वर्ण्यस्य' ५५., 326.5 प्रतिमोभा 'तुष्टिर्भवतु पुष्टिर्भवतु' से पहो नथी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org