________________
૨૪૨૦ શ્રી શ્રાદ્ધ-પ્રતિક્રમણ સૂત્રપ્રબોધટીકા-૩ स्वभाव-लष्टाः सम-प्रतिष्ठः, अदोष-दुष्टाः गुणैः ज्येष्ठाः । प्रसाद श्रेष्ठ:-तपसा पुष्टाः, श्रीभिः इष्टाः ऋषिभिः जुष्टाः
॥३४॥ [३३]
-वानवासिका ॥ ते तपसा धूत-सर्व-पापकाः, सर्व-लोक-हित-मूल-प्रापकाः । संस्तुता: अजित-शान्ति-पादकाः, भवन्तु मे शिव-सुखानां दायकाः
॥३५॥ [३४]
-अपरान्तिका ॥ एवं तपो-बल-विपुलं, स्तुतं मया अजित-शान्ति-जिन-युगलम् । व्यपगत-कर्म-रजो-मलं, गतिं गतं शाश्वती विपुलाम् ॥३६॥ [३५]
-गाथा ॥ तत् बहु-गुण-प्रसादं, मोक्ष-सुखेन परमेण अविषादम् । नाशयतु मे विषादं, करोतु अपरित्राविक-प्रसादम् ॥३७॥ [३६]
-गाथा ॥
तत् मोदयतु च नन्दि, प्रापयतु च नन्दिषेणमभिनन्दिम् । परिषदः अपि च सुख-नन्दि, मम च दिशतु संयमे नन्दिम्
॥३८॥ [३७]
-गाथा ॥
पाक्षिके चातुर्मासिके, सांवत्सरिके अवश्यं भणितव्यः ।
श्रोतव्यः सर्वैः, उपसर्ग निवारणः एषः ॥३९॥ [३८] यः पठति यः च निश्रृणोति, उभय कालम् अपि अजित-शान्तिस्तवम् । नैव भवन्ति तस्य रोगाः, पूर्वोत्पन्ना अपि नश्यन्ति ॥४०॥ [३९] यदि इच्छथ परम-पदम्, अथवा कीर्ति सुविस्तृतां भुवने । ततः त्रैलोक्योद्धरणे, जिनवचने, आदरं कुरुत ॥४१॥ [४०] (3-४-५) सामान्य भने विशेष अर्थ, तात्पर्यार्थ
તથા અર્થ-સંકલના (१-3) अजियं-[ अजितम्] -श्रीमतिटनने; श्री. सतिनाथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org