SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ અજિત-શાંતિ-સ્તવ૦ ૨૪૧ तम् अहं जिनचन्द्रम्, अजितं जित-मोहम् । धूत-सर्व-क्लेशम्, प्रयतः प्रणमामि ॥२८॥ (२९) -नन्दितकम् ॥ स्तुत-वन्दितस्य, ऋषि-गण-देव-गणैः । ततो देव-वधूभिः, प्रयतः प्रणमितकस्य ॥२९॥ -(माङ्गलिका) ॥ जास्य-जगदुत्तम-शासनस्य, भक्ति-वशागत-पिण्डितकाभिः । देव-वराप्सरो-बहुकाभिः, सुर-वर-रति-गुण-पण्डितकाभिः ॥३०॥ -भासुरकम् ॥ वंश-शब्द-तन्त्री-ताल-मेलिते त्रिपुष्कर-अभिराम-शब्द-मिश्रके, कृते [च] श्रुति-समानयने च शुद्ध सज्ज-गीत-पाद जाल-घण्टिकाभिः । वलय-मेखला-कलाप-नूपुर-अभिराम-शब्द-मिश्रके कृते च, देव-नर्तिकाभिः हाव-भाव-विभ्रम-प्रकारकैः नर्तित्वा अङ्गहारकैः ॥३१॥ -नाराचकः (३) ॥ वन्दितौ च यस्य तौ सविक्रमो क्रमौ, तक( तं) त्रिलोक-सवीं सत्त्व]-शान्तिकारकम् । प्रशान्त-सर्व-पाप-दोषम् एष अहम्, नमामि शान्तिम् उत्तमं जिनम् ॥३२॥ [३१] -(अर्ध )नाराचकः (४) ॥ छत्र-चामर-पताका-यूप-यव-मण्डिताः, ध्वज-वर-मकर-तुरग-श्रीवत्स-सुलाञ्छनाः । द्वीप-समुद्र-मन्दर-दिग्गज-शोभिताः, स्वस्तिक-वृषभ-सिंह-रथ-चक्र-वराङ्किताः ॥३३॥[३२] - ललितकम् ॥ प्र.-3-१६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy