SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २४०. श्री श्राद्ध-प्रतिमा -सूत्रप्रपोपटी51-3 यं सुर-सङ्घाः सासुर-सङ्घाः, वैर-वियुक्ताः भक्ति-सुयुक्ताः, आदर-भूषित-सम्भ्रम-पिण्डित सुष्ठ-सुविस्मित-सर्व-बलौघाः । उत्तम-काञ्चन-रत्न-प्ररूपित-भासुर-भूषण-भासुरिताङ्गाः, गात्र-समवनत-भक्ति-वशागत-प्राञ्जलि-प्रेषित-शीर्ष-प्रणामाः ॥२३॥ -रत्नमाला ॥ वन्दित्वा स्तुत्वा ततः जिनं, त्रिगुणम् एव च पुनः प्रदक्षिणम्, प्रणम्य च जिनं सुरासुराः प्रमुदिताः स्वभवनानि ततः गताः ॥२४॥ -[क्षिप्तकम्] ॥ तं महामुनिम् अहम् अपि प्राञ्जलिः, राग-द्वेष-भय-मोह-वर्जितम् देव-दानव-नरेन्द्र-वन्दितं, शान्तिम् उत्तमं महातपसं नमामि ॥२५॥ [२५] -क्षिप्तकम् ॥ अम्बरान्तर-विचारिणिकाभिः, ललित-हंस-वधू गामिनिकाभिः । पीन-श्रोणी-स्तन-शालिनिकाभिः, सकल-कमल-दल-लोचनिकाभिः ॥२५॥ (२६) -दीपकम् ॥ पीन-निरन्तर-स्तनभर-विनत-गात्र-लताभिः, मणि-काञ्चन-प्रशिथिल-मेखला-शोभित-श्रोणि-तटाभिः । वर-किङ्किणी-नूपुर-सतिलक-वलय-विभूषणिकाभिः, रतिकर-चतुर-मनोहर-सुन्दर-दर्शनिकाभिः ॥२६॥ (२७) -चित्राक्षरा ॥ देव-सुन्दरीभिः पाद-वन्दिकाभिः वन्दितौ च । यस्य तौ सुविक्रमौ क्रमौ, आत्मनः ललटकैः मण्डन-रचना-प्रकारकैः कैः कैः अपि ? अपाङ्ग-तिलक-पत्रलेख-नामकैः चिल्लकैः सङ्गताङ्गकाभिः, भक्ति-सन्निविष्ट-वन्दनागताभिः भवत: तौ (च) वन्दितौ पुनः पुनः ॥२७॥ (२८) -नाराचक्रः (२) ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy