SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ અજિત-શાંતિ-સ્તવ૦ ૨૩૯ सत्त्वे च सदा अजितम्, शारीरे च बले अजितम् । तप:संयमयोः च अजितम्, एषः स्तौमि जिनम् अजितम् ॥१६॥ ___ -भुजगपरिरिङ्गतम् ॥ सौम्य-गुणैः प्राप्नोति न तं नव-शरत्-शशी, तेजो-गुणैः प्राप्तनोति न तं नव-शरद्-रविः । रूप-गुणैः प्राप्नोति न तं त्रिदश गण-पतिः, सार-गुणैः प्राप्नोति न तं धरणिधर-पतिः ॥१७॥ -खिद्यकतम् ॥ तीर्थवर-प्रवर्तकं तमो-रजो-रहितं, धीर-जन-स्तुत-अर्चित-च्युत-कलि-कलुषम् । शान्ति-शुभ( सुख)-प्रवर्तकं त्रिकरण-प्रयतः, शान्तिम् अहं महामुनि शरणम् उपनमामि ॥१८॥ -ललितकम् ॥ विनयावनत-शिरो-रचित-अञ्जलि-ऋषिगण-संस्तुतं-स्तिमितं, विबुधाधिप-धनपति-नरपति-स्तुत-महित-अर्चितं बहुशः । अचिरोद्गत-शरद् दिवाकर-समधिक-सत्प्रभ तपसा, गगनाङ्गण-विचरण-समुदित-चारण वन्दितं शिरसा ॥१९॥ -किसलयमाला ॥ असुर-गरुड-परिवन्दितम्, किन्नरोरग-नमस्यितम् । देव-कोटि-शत संस्तुतं, श्रमण-सङ्घ-परिवन्दितम् ॥२०॥ -सुमुकम् ॥ अभयम् अनघम् अरतम् अरुजम् । अजितम् अजितम्, प्रयतः प्रणमामि ॥२१॥ . -विद्युद्विलसितम् ॥ आगता वर-विमान-दिव्य-कनक रथ तुरग-प्रकर-शतैः शीघ्रम् । ससम्भ्रमावतरण-क्षुभित-लुलित-चल-कुण्डल-अङ्गदकिरीट-शोभमान-मौलिमालाः ॥२२॥ -वेष्टक: ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy