SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ૨૩૬ ૦શ્રી શ્રાદ્ધ પ્રતિક્રમણ સૂત્ર પ્રબોધટીકા-૩ तं मोएउ अ नंदि, पावेउ नंदिसेणमभिनंदि । परिसा वि अ सुह-नंदि, मम य दिसउ संजमे नंदि ॥३८॥ [३७] -गाहा ॥ "अन्यकर्तृकाः स्तव-महिम्नः गाथा" पक्खिअ-चाउम्मासिअ-संवच्छरिए अवस्स-भणियव्वो । सोअव्वो सव्वेहिं, उवसग्ग-निवारणो एसो ॥३९॥ [३८] जो पढइ जो अ निसुणइ, उभओ कालं पि अजिय-संति-थयं। नहु हुंति तस्स रोगा, पव्वुप्पन्ना वि नासंति ॥४०॥ [३९] जइ इच्छह परम-पयं, अहवा कित्तिं सुवित्थडं भुवणे । ता तेलुक्कद्धरणे, जिण-वयणे आयर कुणह ॥४१॥ [४०]* (२) संस्कृत छाया अजितं जित-सर्व-भयं, शान्ति च प्रशान्त-सर्व-गद-पापम् । जगद्-गुरू शान्ति-गुणकरौ, द्वौ अपि जिनवरौ प्रणिपतामि ॥१॥ -गाथा ॥ व्यपगताशोभनभावौ, तो अहं विपुल-तपो-निर्मल-स्वभावौ । निरुपम-महात्म [ प्रभावौ, स्तोष्ये सुदृष्ट-सद्भावौ ॥२॥ -गाथा ।। सर्व-दुःख-प्रशान्तिभ्यां, सर्व-पाप-प्रशान्तिभ्याम् । सदा अजित-शान्तिभ्यां, नमः अजित-शान्तिभ्याम् ॥३॥ -श्लोकः ॥ अजित-जिन ! शुभ[ सुख]-प्रवर्तनं, तव पुरुषोत्तम ! नाम-कीर्तनम् । तथा च धृति-मति-प्रवर्तनं, तव च जिनोत्तम ! शान्ते ! कीर्तनम् ॥४॥ -मागधिका ॥ * ગાથાઓના કમાંક માટે જુઓ સુત્ર-પરિચય-‘સ્તવનું બંધારણ', Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy