SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ मूर्तिः वः श्रिये अस्तु ॥१०॥ केवलश्रिया विश्वं करामलकवत् कलयन् अचिन्त्य - महात्म्यनिधिः सुविधिः वः बोधये अस्तु ॥११॥ सत्त्वानां परमानन्द- कन्दोद्भेद - नवाम्बुदः स्याद्वाद अमृत - निः स्यन्दी शीतलः जिनः वः पातु ॥१२॥ भव- रोगार्त - जन्तूनाम् अगदङ्कार- दर्शन: निःश्रेयस — श्रीरमणः श्रेयांसः वः श्रेयसे अस्तु ॥ १३ ॥ विश्वोपकारकीभूत-तीर्थकृत् कर्म - निर्मितिः सुरासुरनरैः पूज्यः वासुपूज्य: त्रिजगत्-चेत:-जल-नैर्मल्य-हेतवः कतक- क्षोद-सोदराः विमलस्वामिनः वाचः जयन्ति ॥ १५॥ करुणा-रस- वारिणा स्वयम्भूरमण-स्पर्द्धा अनन्तजित् वः अनन्तां सुखश्रियं प्रयच्छतु ॥१६॥ शरीरिणाम् इष्टप्राप्तौ कल्पद्रुम- सधर्माणं चतुर्धा धर्मदेष्टारं धर्मनाथम् उपास्महे ||१७|| वः पुनातु ॥१४॥ ૧૭૬ ૭ શ્રી શ્રાદ્ધ-પ્રતિક્રમણ-સૂત્રપ્રબોધટીકા-૩ सुधा-सोदर - वाग्- ज्योत्स्ना - निर्मलीकृत - दिङ्मुखः मृगलक्ष्मा शान्तिनाथजिनः वः तमः शान्त्यं अस्तु ॥ १८ ॥ अतिशयर्द्धिभिः सनाथः सुरासुर - नृनाथानाम् एकनाथः श्रीकुन्थुनाथः भगवान् वः श्रिये अस्तु ॥ १९ ॥ अरनाथः तु भगवान् वः चतुर्थपुरुषार्थ श्रीविलासं चतुर्थार - नभो - रविः वितनोतु ॥२०॥ - स्तुमः ॥२२॥ सुरासुर-नर- अधीशं मयूर - नव- वारिदं कर्म-दु- उन्मूलने हस्तिमल्लं मल्लिमभिष्टुमः ॥ २१॥ जगन्महामोह-निद्रा-प्रत्यूष - समयोपमं मुनिसुव्रतनाथस्य देशना - वचनं Jain Education International नमतां मूर्ध्नि लुठन्तः वारि-प्लवा इव निर्मलीकार - कारणं नमेः पाद For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy