SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ૧૭૪૦શ્રી શ્રાદ્ધ-પ્રતિક્રમણ-સૂત્રપ્રબોધટીકા-૩ कृतापराधेऽपि जने, कृपा-मन्थर-तारयोः । ईषद्-बाष्पाईयोर्भद्र, श्रीवीरजिन-नेत्रयोः ॥२७॥ जयति विजितान्यतेजाः, सुरासुराधीश-सेवितः श्रीमान् । विमलस्त्रास-विरहितस्त्रिभुवन-चूडामणिर्भगवान् ॥२८॥ (u विहीत) वीरः सर्व-सुरासुरेन्द्र-महितो, वीर बुधाः संश्रिताः, वीरेणाभिहतः स्वकर्म-निचयो, वीराय नित्यं नमः । वीरात् तीर्थमिदं प्रवृत्तमतुलं, वीरस्य घोरं तपो, वीरे श्री धृति-कीर्ति-कान्ति-निचयः, श्रीवीर* ! भद्र दिश ॥२९॥ (भालनी) अवनितल-गतानां कृत्रिमाकृत्रिमानां, वरभवनगतानां दिव्य-वैमानिकानाम् । इह मनुज-कृतानां देवराजर्चितानां, जिनवर भवनानां भावतोऽहं नमामि ॥३०॥ (अनुष्टु५) सर्वेषां वेधसामाद्यमादिम परमेष्ठिनाम् । देवाधिदेव सर्वज्ञ, श्रीवीरं प्रणिदध्महे ॥३१॥ (uई सहित) देवोऽनेक-भवार्जितोर्जित-महापाप-प्रदीपानिलो, देवः सिद्धि-वधू-विशाल-हृदयालङ्कार-हारोपमः । * ગાથા ૨૭ એ અનુષુપ છંદમાં છે, અને ગાથા ૨૮ એ આર્યા છંદમાં છે. + तीव्र तपः x हे वीर ! भद्रं दिश। हे धीर ! भद्रं त्वयि । ___-श्री उमाशुवियना बेमो ५. ४०७. ગાથા ૨૬ તથા ૩૧-એ પરિશિષ્ટ પર્વ પ્રથમ સર્ગમાં મંગલાચરણની ગાથા ૧-૨ તરીકે પ્રાપ્ત થાય છે. x Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy