SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ સકલાઈ-સ્તોત્ર (ચૈત્યવંદન) ૧૭૩ कल्पद्रुम-सधर्माणमिष्टप्राप्तौ शरीरिणाम् । *चतुर्धा धर्म-देष्टारं, धर्मनाथमुपास्महे ॥१७॥ सुधा-सोदर-वाग्-ज्योत्स्ना-निर्मलीकृत-दिङ्मुखः । मृग-लक्ष्मा तमः-शान्त्यै, शान्तिनाथजिनोऽस्तु वः ॥१८॥ श्रीकुन्थुनाथो भगवान्, सनाथोऽतिशयद्धिभिः । सुरासुर-नृ-नाथानामेकनाथोऽस्तु वः श्रिये ॥१९॥ अरनाथस्तु' भगवाँ, श्चतुर्थार-नभो-रविः । चतुर्थ-पुरुषार्थश्री-विलास वितनोतु वः ॥२०॥ सुरासुर-नराधीश-मयूर-नव-वारिदम् ।। कर्मदुन्मूलने हस्ति-मल्लं मल्लिमभिष्टुमः ॥२१॥ जगन्महामोह-निद्रा-प्रत्यूष-समयोपमम् । मुनिसुव्रतनाथस्य, देशना-वचनं स्तुमः ॥२२॥ लुठन्तो-नमतां मूर्ध्नि, निर्मलीकार-कारणम् । वारि-प्लवा इव नमः, पान्तु पाद-नखांशवः ॥२३॥ यदुवंश-समुद्रेन्दुः, कर्म कक्ष-हुताशनः । अरिष्टनेमिर्भगवान्, भूयाद् वोऽरिष्ट-नाशनः ॥२४॥ कमठे धरणेन्द्रे च, स्वोचित कर्म कुर्वति । प्रभुस्तुल्य मनोवृत्तिः, पार्श्वनाथः श्रियेऽस्तु वः ॥२५॥ श्रीमते वीरनाथाय, सनाथायाद्भुतश्रिया । महानन्द-सरो-राजमरालायार्हते नमः ॥२६॥ ★ चतुर्धा-धर्म देष्टारं . -भिस लोन्सननो त्रिषष्टि शव पु. यरित्र' मा-१. ५४८८. + अरनाथः स ५it२ क. टीका. गुण. टीका. x अरिष्टोरिष्टनाशनः –શ્રી હિમાંશુવિજયજીના લેખો પૃ ૪૦૬. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy