SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ પચ્ચખાણનાં સૂત્રો ૦૯૯ उद्गते सूर्य, चतुविधमपि आहारम्-अशनं पानं खादिम(द्यं), स्वादिम(द्यम्) अन्यत्र अनाभोगेन सहसाकारेण प्रच्छनकालेन दिग्मोहेन साधुवचनेन महत्तराकारेण सर्वसमाधिप्रत्ययाकारेण; __ आचामाम्लं प्रत्याख्याति-अन्यत्र अनाभोगेन सहसाकारेण लेपालेपेन गृहस्थ-संसृष्टेन उत्क्षिप्त-विवेकेन पारिष्ठापनिकाकारेण महत्तराकारेण सर्वसमाधिप्रत्ययाकारेण; - एकाशनं प्रत्याख्याति; त्रिविधमपि आहारम्-अशनं, खादिमं (j) स्वादिमं (द्यम्) अन्यत्र अनाभोगेन सहसाकारेण सागारिकाकारेण आकुञ्चन प्रसारणेन गुरुअभ्युत्थानेन पारिष्ठापनिकाकारेण महत्तराकारेण सर्व समाधिप्रत्ययाकारेण पानस्य लेपेन वा अलेपेन वा अच्छेन वा बहुलेपेन वा ससिक्थेन वा असिक्थेन वा व्युत्सृजति । ६. त्रिविधाहार अभक्तार्थम् । उद्गते सूर्ये, अभक्तार्थं प्रत्याख्याति । त्रिविधमपि आहारम्-अशनं, खादिमं (घ), स्वादिमं (द्यम्) अन्यत्र अनाभोगेन सहसाकारेण पारिष्ठापनिकाकारेण महत्तराकारेण सर्वसमाधिप्रत्ययाकारेण । पानीयाहारं पौरुषी सार्धपौरुषीं मुष्टि-सहित प्रत्याख्याति; अन्यत्र अनाभोगेन सहसाकारेण प्रच्छन्नकालेन दिग्मोहेन साधुवचनेन महत्तराकारेण सर्वसमाधिप्रत्ययाकारेण पानस्य लेपेन वा अलेपेन वा अच्छेन वा बहुलेपेन वा ससिक्थेन वा असिक्थेन वा व्युत्सृजति । ७. चतुर्विधाहार-अभक्तार्थम् । उद्गते सूर्ये, अभक्तार्थं प्रत्याख्याति । चतुर्विधमपि आहारम्-अशनं, पानं, खादिमं (j), स्वादिमं (द्यम्) अन्यत्र अनाभोगेन सहसाकारेण पारिष्ठापनिकाकारेण महत्तराकारेण सर्वसमाधिप्रत्ययाकारेण व्युत्सृजति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy