SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ૯૮૦શ્રી શ્રાદ્ધ-પ્રતિક્રમણ-સૂત્રપ્રબોધટીકા-૩ वचनेन महत्तराकारेण सर्वसमाधि-प्रत्ययाकारेण व्युत्सृजति । ३. पूर्वार्धम्, अपार्द्धम्* उद्गते सूर्ये पूर्वार्धम्, अपार्धं मुष्टि-सहितं प्रत्याख्याति । चतुर्विधमपि आहारम्-अशनं, पानं, खादिमं(j), स्वादिम(द्यम्) अन्यत्र अनाभोगेन सहसाकारेण प्रच्छन्नकालेन दिग्मोहेन साधुवचनेन महत्तराकारेण सर्वसमाधिप्रत्याकारेण व्युत्सृजति । ४. एकाशनं, द्वयशनं, एकलस्थानम् । उद्गते सूर्ये, नमस्कार-सहितं पौरुषी सार्धपौरुषीं मुष्टिसहितं प्रत्याख्याति। उद्गगते सूर्ये चतुर्विधमपि आहारं-अशनं, पानं, खादिम(द्यं), स्वादिम(द्यम्) अन्यत्र अनाभोगेन सहसाकारेण प्रच्छनकालेन दिग्मोहेन साधुवचनेन महत्तराकारेण सर्वसमाधिप्रत्ययाकारेण, विकृती: प्रत्याख्याति; अन्यत्र अनाभोगेन सहसाकारेण सागारिकाकारेण आकुञ्चनप्रसारणेन गुरुअभ्युत्थानेन पारिष्ठापनिकाकारेण महत्तराकारेण सर्वसमाधिप्रत्ययाकारेण; द्वयशनं प्रत्याख्याति; त्रिविधमपि आहारम्-अशनं खादिमं(j) स्वादिमं(द्यम्) अन्यत्र अनाभोगेन सहसाकारेण सागारिकाकारेण आकुञ्चन प्रसारणेन गुरु-अभ्युत्थानेन पारिष्ठापनिकाकारेण महत्तराकारेण सर्वसमाधिप्रत्ययाकारेण पानस्य लेपेन वा अलेपेन वा अच्छेन वा बहुलेपेन वा ससिक्थेन वा असिक्थेन वा व्युत्सृजति । ५. आचामाम्लम् । उद्गते सूर्ये, नमस्कार-सहितं पौरुषीं सार्धपौरुषी मुष्टिसहितं प्रत्यारव्याति । ★ अपगतमद्धं यस्य तदवार्द्धम् अर्द्धमात्रे. ( साथी भोई.) -अभिधान राजेन्द्र पृ. ७१. આ પ્રત્યાખ્યાનમાં દિવસનો ત્રીજો પ્રહર પૂર્ણ થાય ત્યાં સુધીનો ચારે આહારનો ત્યાગ હોય છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy