SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ પચ્ચકખાણનાં સૂત્રો૦૯૭ महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ । १३. दुवि( हा )हार हुवि(&)२ दिवसचरिमं पच्चक्खाइ । दुविहं पि आहारं-असणं खाइमं अन्नत्थ-णाभोगेणं' सहसागारेणं महत्तरागारेणंरे सव्वसमाहिवत्तियागारेणं वोसिरइ । १४. देसावगासिय દેશાવકાશિક देसावगासियं उवभोगं परिभोगं पच्चक्खाइ ।* अन्नत्थ-णाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ । (२) संस्कृत छाया १. नमस्कार-सहितं मुष्टि-सहितम् । उद्गते सूर्य नमस्कार-सहितं मुष्टि-सहितं प्रत्याख्याति । चतुर्विधम् अपि आहारम्-अशनं, पानं, खादिमं (खाद्यं), स्वादिमं [स्वाद्यम्] अन्यत्र अनाभोगेन सहसाकारेण महत्तराकारेण सर्वसमाधिप्रत्याकारेण व्युत्सृजति । २. पौरुषी, सार्ध पौरुषी । उद्गते सूर्य नमस्कार-सहितं पौरुषीं सार्ध पौरुषीं मुष्टिसहितं प्रत्याख्याति। उद्गते सूर्ये चतुर्विधमपि आहारम्-अशनं, पानं, खादिम(j), स्वादिम(द्यम) अन्यत्र अनाभोगेन सहसाकारेण प्रच्छन्नकालेन दिग्मोहेन साधु * આ પ્રત્યાખ્યાન ચૌદ નિયમો ધારનારે લેવાનું છે, પણ તેમાં માત્ર દિશા ધારનારે 'उवभोगं परिभोगं' मे पोसवानो होतो नथी. तथा प्रमातन यौह नियमो ધારનારે પણ આ પ્રત્યાખ્યાન લેવું જોઈએ. प्र.-3-9 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy