SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ૯૬૦ શ્રી શ્રાદ્ધ-પ્રતિક્રમણ સૂત્રપ્રબોધટીકા ૩ वा, बहुलेवेण वा, ससित्थेण वा, असित्थेण वा, वोसिरइ ।* ९. अभिग्गह અભિગ્રહ अभिग्गहं पच्चक्खाइ, अन्नत्थणाभोगेणं, सहसागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं, वोसिरइ । आ. सायंडालना ५श्या । १०. पाणहार પાણહાર पाणहार-दिवसचरिमं पच्चक्खाइ । अन्नत्थ-णाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ । ११. चउव्विा हा )हार यवि (SI) २ दिवसचरिमं' पच्चक्खाइ । चउव्विहं पि आहारं-असणं पाणं खाइमं साइमं अन्नत्थ- णाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ । १२. तिविा हा )हार तिवि(1)२ दिवसचरिमं पच्चक्खाइ । तिविहं पि आहार-असणं खाइमं साइमं अन्नत्थ- णाभोगेणं' सहसागारेणं * सही प्रत्याभ्यान शवनार (मापना२) गुमलारा 'वोसिरइ'- (त्याग छ.) में 418 बोले छे. यारे प्रत्याध्यान वोसिरामि- (त्याग ई.) मेम पा8 बोलाय. (આ પ્રમાણે દરેક પ્રત્યાખ્યાનમાં સમજી લેવું.) ११५(१) + आयुष्यनो संत tell AGवि(eletरनु ५स्यमा ४२ होय तो "दिवस-चरिम'ने पहले 'भव-चरिम' बोलj. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy