SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ १००० श्री श्राद्ध-प्रतिभ-सूत्रपट1-3 ८. (सवार-) पानीयाहारम् । पानीयाहारं पौरुषी सार्धपौरुषीं मुष्टि-सहितं प्रत्याख्याति । अन्यत्र अनाभोगेन सहसाकारेण प्रच्छनकालेन दिग्मोहेन साधुवचनेन महत्तराकारेण सर्वसमाधिप्रत्ययाकारेण पानस्य लेपेन वा अलेपेन वा अच्छेन वा बहुलेपेन वा ससिक्थेन वा असिक्थेन वा व्युत्सृजति । ९. अभिग्रह अभिग्रहं प्रत्याख्याति । अन्यत्र अनाभोगेन सहसाकारेण महत्तराकारेण सर्वसमाधि-प्रत्ययाकारेण व्युत्सृजति । आ. सायंडालना ५थ्याए। १०. पानीयाहारम् । पानीयाहारं दिवसचरिमं प्रत्याख्याति । अन्यत्र अनाभोगेन सहसाकारेण महत्ताकारेण सर्वसमाधिप्रत्ययाकारेण व्युत्सृजति । ११. चतुर्विधाहारम् । दिवसचरिमं प्रत्याख्याति । चतुर्विधमपि आहारम्-अशनं, पानं, खादिमं (द्यं,) स्वादिमं (द्यम्) अन्यत्र अनाभोगेन सहसाकारेण महत्तराकारेण सर्वसमाधि-प्रत्ययाकारेण व्युत्सृजति। १२. त्रिविधाहारम् । दिवसचरिमं प्रत्याख्याति । त्रिविधमपि आहारम्-अशनं, खादिमं (घ), स्वादिमं (द्यम्) अन्यत्र अनाभोगेन सहसाकारेण सर्वसमाधिप्रत्ययाकारेण व्युत्सृजति । १३. द्विविधाहारम् । दिवसचरिमं प्रत्याख्याति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy