SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ८०. श्री श्राद्ध-प्रतिमा-सूत्र प्रमोटी-२ (२) संस्कृत छाया इच्छाकारेण संदिशत भगवन् ! दैवसिकं आलोचयामि ?* इच्छामि । आलोचयामि । यः मया दैवसिकः अतिचारः कृतः, कायिकः वाचिकः मानसिकः, उत्सूत्रः उन्मार्गः अकल्प्यः अकरणीयः, दुर्ध्यातः दुर्विचिन्तितः, अनाचारः अनेष्टव्यः अश्रावक-प्रायोग्यः, ज्ञाने दर्शने चारित्राचारित्रे श्रुते सामायिके ॥ तिसृणां गुप्तीनां चतुर्णां कषायाणाम् पञ्चानाम् अणुव्रतानाम्, त्रयाणां गुणवतानाम्, चतुर्णां शिक्षावतानाम्, द्वादशविधस्य श्रावकधर्मस्य यत् खण्डितं यद् विराधितं, तस्य मिथ्या मे दुष्कृतम् ॥ (3) सामान्य मने विशेष अर्थ. इच्छाकारेण-[इच्छाकारेण]-६२७-पूर्व. संदिसह-[संदिशत]-माशा आपो. भगवं !-[भगवन् !]-डे भगवंत ! देवसिअं-[दैवसिकम्]-हिवस-संबंधी, हिवसभरनु आलोउं ?-[आलोचयामि ?]-मालोयन इ ? प्रशित ? आ+लुच् विया२j, प्रशित ७२j मे ५२थी आलोचयामिनो अर्थ આલોચના કરું, વિચારું, પ્રકાશિત કરું એવો થાય છે. મર્યાદિત કે સંપૂર્ણ કોઈ ५९॥ प्राशन भाटे ते १५२राय छे. 'आलोचयामि मर्यादया सामस्त्येन वा प्रकाशयामि' (यो. स्वो. पृ. पृ. २४४). ★ गुरु :- आलोचयत. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001008
Book TitleShraddha Pratikramana Sutra Prabodh Tika 2
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages532
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Principle, & Ritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy